SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १३श अध्यायः ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । आयुःप्रकर्षकामाश्च बलवर्णस्वरार्थिनः । पुष्टिकामाः प्रजाकामाः सौकुमार्य्यार्थिनश्च ये ॥ दीप्त्यजःस्मृतिमेधाग्नि-बुद्धीन्द्रियबलार्थिनः । पिवेयुः सर्पिराश्चि दाहशस्त्रविषाग्निभिः ॥ १७ ॥ प्रवृद्धश्लेममेदस्कारच लस्थूल गलोदराः । वातव्याधिभिराविष्टा वातप्रकृतयश्च ये । बलं तनुत्वं लघुतां दृढ़तां स्थिरगात्रताम् । त्रिग्वलदत्वां ये च काङ्क्षन्ति देहिनः ॥ किमिकोष्ठाः करकोष्ठास्तथा नाडीभिरद्दिताः । पिवेयुः शीतले काले तेलं तैलोचिताश्च ये ॥ १८ ॥ ६०७ जनेभ्यो हित इति, तस्योत्तरमाह-वातपित्तेत्यादि । ये वातपित्तप्रकृतयस्तथा ये वातपित्तविकारिणः एवं चक्षुःकामादयश्च ये दाहादिभिरार्त्ताश्च ये ते सर्पिः पिवेयुस्तेषां सपिहितमिति वाध्यम् ॥ १७ ॥ गङ्गाधरः- अथ येषां तलं हितं तानाह पद्धत्यादि । ये प्रवृद्धश्लेष्ममेदस्काः प्रवृद्धश्लेष्माणः प्रवृद्धभेदस्काय । चले च स्थूळे च गलोदरे येषां ते । ये च बलादिकं कान्ति, क्रिमिकोष्ठाः तथा करकोष्ठाश्च ये । ये च नाड़ीभिः नाड़ीव्रणैरद्दिताः, ये च तैलोचितास्तैल से वनमभ्यस्तवन्तस्ते शीतले काले हिमे शिशिरे दिवा तैलं पिवेयुः । तैलं प्रापीति पूर्व्वमुक्तं नात्युष्णशीते इति च तत्रातिशीतवज्जैनं तदपवादे पुनरिह शीतले काले विधिरुक्तः ।। १८ ।। I For Private and Personal Use Only प्रकृति धेषु पुनस्तदभिधानं वातपित्तप्रकृतीनां स्तोक श्लेष्मविकारेऽपि घृतपानोपदेशार्थम् । एवं “वातव्याधिभिराविष्टा वात प्रकृतयश्च ये” इत्यत्र व्याख्येयम् । बलार्थिन इत्यत्र बलशब्दः स्मृत्यादिभिः सम्बध्यते ; आत्तो: पीड़िता दाहादिभिरिति सम्बन्धः ॥ १७ ॥ चक्रपाणि: तैलविषयमाह - प्रवृद्धेत्यादि । शीतले काल इति तैलस्योष्णत्वेन शीतलेऽपि काल इत्यर्थः ; तेन सामान्यप्रतिषेधः - " नात्युष्णशीते स्नेहं पिवेन्नरः" इति न विरुध्यते ; यदि वा, सर्पिःपानकालापेक्षया शीतत्वं बोद्धव्यम् ॥ १८ ॥
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy