SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1१श अध्यायः । सूत्रस्थानम् । ५३३ तकविक्षस्तक एवानुमानमिति। अस्येदमिति बुद्धिं दर्शयति । अस्येदं कार्यकारणं संयोगि समवायि चंति लाकिकमिति। अस्थेदं कार्यकारणमस्येदं काव्य याग्निकाय्य धूम इति, लोके तेन धूमेनानिरनुपीयते। अस्येदं कारणमिति फलस्यास्येदं बीजं कारणमिति। बीजेन कारणेन फलमनुमीयते। अस्येदं संयोमीति बुद्धग्रा खल्वाकपदण्डेन दृश्यमानेनाकपणेन परोक्षो वृक्षोऽनुमीयते। अस्येदं समवायि चेति बुद्ग्रा घटावयवदर्शनेन घटानुमानं तत्समवायादिति। कुन एवं ज्ञायत इति ? अत आह - अस्येदं कार्यकारणं सम्बन्धश्चावयवाद भवति। अस्ये कार्यम्, अस्येदं कारणम्, अस्येदं सम्बन्धश्च संयोगः । समवायश्च ज्ञानानां प्रमाणानामवयवादन्यतमस्माद् भवति । तदर्शयति अदित्यपि सति च कार्यदर्शनात् । यदभूदवर्तमानं वयादिकं तदपि सति वर्तमान च कार्यदर्शनात कार्यकारणज्ञानं स्यात् । धूमदर्शनेनातीतो वहिवतमानच कार्यकारणभावशानादनुमीयते: कस्मादिति ? अत उक्तम् । "एकार्थसमवायिकारणान्तरपु दृष्टखात्। एकस्मिन्नर्थे काय्ये घटादौ समयायि कारणं भूः । तत्कायमूर्तिदशनेन यथा भूरनुमीयते तपादिकं कृरणादिकं तथा तहटसमवायकारणजलादिभूतान्तरेषु नकाम्यरूपादीनां दृष्टलात् कार्यदर्शनादभूदिति सदिति चानुमीयते। न हि घटोऽयं कृष्णः श्वेतरक्तकृष्णमिलितस्तु वर्णविशेषः । तस्मात् तथाविधपटात्मककार्यदर्शनात् तद्धटसमवायिकारणानि पञ्चैव भूनान्यनुमीयन्त इति । ननु तहि कथमेकदेशोऽनुमीयते शिरस्पदादिरिति ? अत आहएकदेश इत्येकस्मिन शिरःपृष्टमुदर मर्माणि, तद्विशेषस्तद्विशेषेभ्य इति । एकस्मिन् नरादो कार्य तद्विशेपस्तस्यैव नरादेविशेषः शिरःपृष्ठादिकयेकदेश इत्यनुमीयते तद्विशेषेभ्यः । मनुग्यस्य शिरःपृष्ठादिविशे पेभ्यो बानरस्य शिरःपृष्ठादिविशेषेभ्य इत्येवगादि शेपं बोध्यम् । शिरःपृष्ठादिकं संयोगीति बुद्धा तदनुमानम् । कथं समवायोति बुद्धग्रानुमीयते ? तदाह-कारणमिति द्रव्ये काव्य समवायात् घटादों द्रव्ये कार्य समवायीनि पञ्चभूतानीति कार्य द्रव्ये समवायादनुमीयन्ते । घटदर्शनेन तत्समवायिपञ्चभूतानि । ननु मन्मयोऽयं घट आयसो वा सोवो वा सर्व एव पार्थिव इत्यनुमीयते । नास्ति विशेष इति । अत आहयोगाद्वा। योगोऽन्वयः । स खल्वनुप्रवेशः। पृथिव्यनुप्रवेशेन मल्लौहसुवर्णानाभावस्तद्भावः, तत्र व्यवहारो यः स तद्भावव्यवहारः ज्ञानाभिधानप्रवृत्तिलक्षणमनुष्ठानं, तस्मिन् योग्यता मूई प्रतिसाध्यते ; ये यद व्यापारानन्तरनियतोपलम्भस्वभावास्ते ततकार्यव्यवहारयोग्याः ; For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy