________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०म अध्यायः
सूत्रस्थानम् ।
४६६ विद्यादेकपथं रोगं नातिपूर्णचतुष्पदम । द्विपथं नातिकालं वा कृच्छ्रसाध्यं द्विदोषजम ॥ ६ ॥ शेषत्वादायुषो याप्यमसाध्यं पथ्यसेवया । लब्धाल्पसुखमल्पेन हेतुनाशुप्रवत्तकम् ॥
गभिणीद्रवालानां सबमेव व्याधिमसाध्येतरं कृच्छसाध्यं विद्यात्। एव राशो राजमात्रस्य राजसेवकस्य दरिद्रस्य च सव्यमव मुखसाध व्याधि कृच्छसाध्यं विद्यात् मुश्रुतवचनात् । लक्षणान्तरमाह - शस्त्रक्षाराग्निकृत्यानां प्रायेण शस्त्रकृत्यभाजां कृतक्षारकृत्यानां कृताग्निकृत्यानां मध्ये यो व्याधिर्जायते तं कृच्छ साध्यं विद्यात् । अनवं कालप्रकर्षात् पुराणमतिदीर्घकालातीतं व्याधि कृच्छसाध्यं विद्या । कृच्छ देहनं मर्मसन्ध्यायगावयवजं रोगं कृच्छ साध्य विद्यात्। नातिपूर्णचतुष्पदमेकपथमेकमार्ग रोगं कृच्छ साध्यं विद्यात्, अतिबहुकालातीतं न चेत् । नातिकालं द्विपथं रोगं कृच्छ साध्यं विद्यात् । विदोषजश्न नातिकालमपि कृच्छसाध्यं विद्यात् ।। ९॥
गङ्गाधरः--अथ द्विधा असाध्यस्य लक्षणोपदेशे याप्यलक्षणमाह -शषखात् इत्यादि। असाध्यं व्याधि पथ्यसेवयाल्पसुखमल्पेन इतनाशुप्रवर्तकं सदायुषः शेषखावशिष्टायुःसत्त्वात् पथ्यसै वया यत् याप्यं विद्यादायुषः क्षयात् तु पथ्य. संवयापि असाध्यमेव । आयुःशेषसत्त्वेऽप्यपथ्यसेवया च साध्यमेवेति बोध्यम् । असाध्यलक्षणमाह --लब्धाल्पसुख मित्यादि। पथ्यसंवया लब्धमल्पं सुख यस्मिन तं लब्धाल्पमुखम् । अल्पेन हेतुनाशु शीघ्र प्रवर्तते इत्याशुप्रवत्तकं.
म योजनीयं, किन्तु स्वतन्त्रमेव , शस्त्रक्षाराग्निकृत्याः शस्त्रक्षाराग्निसाध्याः, एषां यो व्याधिः तं कृच्छसाध्यं विद्यादिति सम्बन्धः ; कृच्छदेशजं मर्मसम्ध्यादिजम्। एकपथस्य विशेषण नातिपूर्णचतुष्पदमिति ; द्विपथमिन्यस्य विशेषणं नातिकालम् ॥ ९ ॥
चक्रपाणिः याप्यत्वेनैवासाध्यं, तेन, यदसाध्यमितिपदं तद्याप्ययापनार्थक्रियमाणभेषजतया तत्रासाध्यत्वशङ्कानिरासार्थम् । शेपत्वादायुप इति वचनं, आयुःशेषे विद्यमान एव याप्य. व्याधिप्रादुर्भावो भवतीति दर्शनार्थम् । पथ्यसेवया भेपजसेवया लब्धमल्पसुखं यत् तल्लब्धाल्प
For Private and Personal Use Only