SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०म अध्यायः सूत्रस्थानम् । ४६१ तिष्ठन्ते, न तेषां सम्पूर्णभषजोपपादनाय समुत्थानविशेषोऽस्ति। यथा हि पतितं पुरुषं समर्थमुत्थानायोत्थापयन् पुरुषो बलमस्योपादध्यात्, स निप्रतरमपरिक्लिष्ट एवोत्तिष्ठेत् तद्वत् सम्पूर्णभेषजोपलम्भादातुराः । ये चातुराः केवलाद भेषजादपि नियन्ते न च सर्व एव ते अषजोपपन्नाः समुत्तिष्ठेरन् । न हि सर्व व्याधयो भवन्त्युपायसाध्याः। न चोपाय समुत्थानविशेषो निदानविशेषोऽस्ति । अस्त्येव किश्चित् भेषजोपपत्तिप्रकर्षापकणोपशमाहे निदानविशेष एव। यथा हि यस्मात् पतितं पुरुषमुत्थानाय समर्थमुत्थापयन् पुरुषोऽन्योऽस्य पतितस्य पुरुषस्य बलमादध्यात्, तत पुरुपान्तरणोपाहितबलः पतितः समुत्थानायाधिकसमथ: सन् पुरुषः क्षिप्रतरं अपरिक्लिष्ट एवाक्लेशादेवोत्तिष्ठेत् तद्वत् आतुराः सम्पूर्णभेषजाते समुत्थानाय समर्था एव । तेऽपि सम्पूर्णभेषजोपलम्भात क्षिप्रतरमक्लेशात्तिष्ठेरन् । अत्रायं भावः यद्यपि सव्वत्र दृष्टमेवेष्टसाधने कारणं भवति तथापि तत्र यदि दृष्ट किञ्चिदपरं वलमादथ्यात् तदा दृष्टादृष्टोभयवलात् क्षिप्रतरमिष्टसिद्धिर्भवतीति । तथापरे दृश्यन्तेऽनुपकरणाश्चेत्यादिना व्यतिरेकेण व्यभिचारपदर्शनस्योत्तरम् । दृश्यन्ते ह्यातुरा इत्यादिना सम्पूर्णभेपजप्रयुक्ता म्रियमाणा इति दृपणस्योत्तरमाह ये चातुरा इत्यादि। केवलात् भेषजादपि पोड़शगुणसमुदितेनानेन भेषजेनोपपद्यमाना अपि ये चातरा म्रियन्ते न च सर्व एव ते आतुरा पोड़शगुणसमुदितेन भेपजेनोपपन्नाः समुत्तिष्ठेरन । ननु सम्पूर्णभेपजोपपन्नाः सन्तः सर्वे कस्मान्न समुत्तिष्टन्ते इत्याह-न हीत्यादि। सर्वे व्याधयो न भवन्त्युपायसाध्याः, असाध्याश्च व्याधयः सन्ति, येपां साधने तृपाया न सन्ति यस्मात तस्मात सव्वें सम्पूणभपजोपपन्ना अपि नोत्तिष्ठन्ते। न खेवं तत् कथमुपायः क्रियते साध्यानामित्यत आह-न नास्ति, उभयनकारकरणादस्ति समुत्थानविशेष इत्यर्थः। तदिति क्षिप्रतरमक्लिष्टा एवोत्तिष्ठन्त इत्यर्थः। एवं मन्यते-- यद्यदृर मेवोत्थाने कारणमिति, तथापि, यदि दृष्टमपि तत्रानुबलं भवति, तदा दृष्टादृष्टोभयबलात् शीघ्रमेवारोग्यं भवति। सर्व एव साध्यव्याधयोऽसाध्य For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy