SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५५ ९म अध्यायः सूत्रस्थानम्। चिकित्सिते त्रयः पादा यस्माद वैधव्यपाश्रयाः। तस्मात् प्रयत्नमातिष्ठेद मिपक स्वगुणसम्पदि ॥१८॥ मैत्री कारुण्यमार्तेषु शक्ये प्रीतिरुपेक्षणम् । प्रकृतिस्थेषु भूतेषु वैद्यवृत्ति धतुविधा ॥ १६ ॥ रात्मन इति पदोपादानात् आत्मनः सहमा बुद्धिर्दशनं दर्शनमिव चक्षुरिवेति यावत् । सहजा बुद्धिं विना शास्त्राध्ययनादिजा या बुद्धिः सा वैपयिकी न सम्यक् चिकित्सासपथेति कश्चिा। वस्तुतस्वात्मनो निजस्य बुद्धिन तु परकीया बुद्धिवस्तूनां दर्शन क्रियायां दर्शनं चक्षुरिवेत्यर्थः। ताभ्यां शास्त्राध्ययनज्योतिबुद्धिभ्यां सुयुक्ताभ्यां सुयुक्तिमयाम्। द्रव्यपरिचारकरोगिणो वैद्यव्यपाश्रयाः वैद्य विशेषणापाश्रित्य विकारव्युपशान्तये कारणं यस्मात् तस्मात् भिषक खगुणसम्ादि श्र ते पथ्यवदातवमित्यादुरक्तगुगसमदुपान्जेने प्रकृष्टयन प्रयत्नमाति ठेवाश्रयेत् । वैद्यस्य गुणव्यापदि हि त्रयाणां पादानां विकारस्य प्रशान्त्यामसामथा वैधव्यपाश्रयवादिति ॥ १७/१८ ॥ गङ्गाधरः-अथ वैदेवन यथाभूतया बुद्धया व्यवहत्तव्यं चिकित्सायां तदर्शयति-मैत्रीत्यादि। आतेषु चिकित्सनीयव्याश्तेिषु मैत्री मित्रतया वत्तनम् । तेषु च कारुण्यं दुःखापशमेच्छा। शक्ये साध्ये व्यायौ प्रीतिचिकिसितु ग्रहणम् । उपेक्षणं प्रकृतिस्थेषु । प्रकृतिः स्वभावः । स च स्थूलदेहाधिष्ठानाभावेन सूक्ष्मदेहमात्राधिष्ठानेन या शरूपा तादृशरूपा बोध्या। तेन प्रकृतिशब्दनह मरणमुच्यते। प्रकृतो मरणत मापे तिष्ठन्तीति प्रकृतिस्था आसन्नमृत्यवः । सामीप्यसप्तम्भात्तत्पुरुषाद्र पसिद्धेः । तेष्वासन्नमृत्युषु भूतेषु उपेक्षणमुपेक्षा चिकित्साग्रहणमिति । चतुबिधा वैयत्तिवैद्यानां वतन मिति । एषा चतुविधा बुद्धिवामी बुद्धिबोध्या। वक्ष्यते चात्रवाध्यायाथसंग्रहे"शानानि बुद्धिामी च भिषजां या चतुविधा” इति ॥१९॥ वैनायकीत्यभिधीयते, सा न सम्यक चिकित्सासमा भवतीति। ताभ्यामिति सहजविशुद्धबुद्धिशास्त्राभ्यां सहजवनायकबुद्धिभ्याम् ।। १७११८॥ चक्रपाणिः-वदेवन च यादृश्या बुद्रा व्यवहत्तव्यं, तां दर्शयति, मैत्रीत्यादि।-मैत्री पूर्वमेव ब्याकृता, आर्तेपु आर्तियुक्त पु, कारुण्यं परदुःखप्रहाणेच्छा, शक्ये साधयितुं शक्ये साध्यन्याधिगृहीत इति यावत् ; प्रकृतिरिह मरणम् । यद्वक्त --- प्रकृतिरुच्यते स्वभावः For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy