SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १म अध्यायः । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । शरीरेन्द्रिय सत्वात्मसंयोगो धारि जीवितम् । नित्यगश्चानुबन्धश्च पर्य्यायैरायुरुच्यते ॥ १६ 1 तत्त्वज्ञानादुपजायते । तदायुस्तस्य शारीरमानसवपाध्यनभिद्रुतादचायुरैहिकसुखजनकखात् सुखमेवेष्यते । व्याध्यभिद्र तादेर्लोकद्वयदुःखजनकखात् दुःखमायुरिष्यते । एवमायुषो हितत्वाहितत्वयोजनकत्वाद्धिताहितसंज्ञा वोध्या । तस्य चतुर्विधायुषो हिताहितं स्वस्थचतुष्कादौ वक्ष्यते । मानञ्चेन्द्रियस्थाने, तत्र मानेनाप्यमानं लक्ष्यं स्वलक्षणतस्त्वत ऊद्ध मेव वक्ष्यते शरीरेत्यादिना । ननु शरीरेन्द्रियसत्त्वात्मसंयोग आयुर्णक्ष्यते । तस्य संयोगस्य गुणस्य किं परिमाणं ar' वा गुणो वर्त्तते गुणे इति उच्यते; संयोगः खलु संयोगिदेशमान नियतव्यापी तावदेव संयोगस्य मानं कालतो देशतश्च द्विद्यामानं शरीरेन्द्रियसत्त्वात्मसंयोगस्य यत् शरीरादि संयोगिदेशनियतं तद् दैशिकं तस्य दीर्घखादिकं नास्ति । कालनिवन्धनञ्च यन्मानं तत्कालिकं कालस्य दैर्ध्याणुलादिना तन्मानस्य दीर्घखादिक व्यपदिश्यते । नित्यगस्य तु कालस्य परिवृत्त्या सङ्ख्यातिरेकाल्पलादिना दीर्घस्वत्वादिकं व्यपदिश्यते । तच्च हिताहिताभ्यां दाहाशैथिल्यादी जाते सति भवति परिमाणादिगुणा गुणादिषु सर्व्वत्रैव वर्त्तन्ते यथा पड़सा इत्यादि । अमानञ्च खलु वत्सरपरार्द्धसङ्ख्यातिक्रमेण कालवैशिष्टा नियमादायुषो व्यवहरन्ति लोके ततस्तदमानमित्यायुषो मानामानयोर्धावस्थायां यो यदा मरिष्यति तन्मानम् । यो मरिष्यतीतिमात्रं वक्ष्यते तत्तस्यामानमिति मानामानमायुषो यत्र वाच्यं मानमायुवो हिताहितसुखदुःखात्मकं चतुर्विधमायुः स्वलक्षणत वायुस्तस्यायुप हिताहितं भेषजाहारविहारादिकमभिधेयमाप्तैरित्यायुववेदन सहायुस्तद्धिता हितमानामानोपदेशवाक्यानामाधाराधेयता सम्बन्ध उक्तो यत्रेति पदेन । हिताहितादिपदं तदुपदेशवाक्यपरमर्थाभिधायकं हि वाक्यं न तु तदर्थों वस्तु वर्त्तते ग्रन्थे 11 १५ ॥ गङ्गाधरः- तत्रादौ लक्षणतस्त्वायुराह - शरीरेत्यादि । शरीरमिह चेष्टेन्द्रियाथाश्रयः । इन्द्रियस्य पृथगुपादानान्न च चेतनाधिष्ठानभूतं पञ्चमहाभूतविकारसम्मुआयुर्वेदयतीत्यायुर्वेद इत्युकं स्यात्, विदधातुश्च ह ज्ञानार्थ एवाभिप्र ेतः, यद्वक्ष्यति अर्थे दशमहामूलीये 'तथायुर्वेदयतीत्यायुर्वेदः" इति ; लाभादयस्वर्था विदेरिह नोकाः, तेषां साक्षादायुवैदाजन्यत्वादिति भावः ॥ १५ ॥ चक्रपाणिः - आयुर्वेद पदे पूर्वपदवाच्यमायुराह शरीरेत्यादि । -- शरीरं पञ्चमहाभूतविक रात्मकमात्मनो भोगायतनं, इन्द्रियाणि चक्षुरादीनि, सत्वं मनः, आत्मा ज्ञानप्रतिसन्धातैव, एषां सम्यग For Private and Personal Use Only ३१
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy