SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः सूत्रस्थानम्। ४१७ निर्भीको, धीमान्, ह्रीमान्, महोत्साहः, दक्षः, क्षमावान्, धार्मिकः, आस्तिकः, विनयबुद्धिविद्याभिजनवयोवृद्धसिद्धाचार्याणामुपासिता, छत्ती, दण्डी, मौनी, सोपानको, युगमात्रक विचरेत् । मङ्गलाचारशीलः, कुचेलास्थि-कण्टकामध्यचक्षुरादीनामपि वश्यवं स्यात् ; तथावे हि लोभादयो न स्युरिति । एवं धर्मात्मा धर्मे मनो यस्य स तथा। हेतावीप्युरिति विद्याधनधादिसदुपार्जनहतो ईर्ष्याशीलवान स्यात। न तु तत्पुरुषाय न वा तद्धेतवे, येनायं विद्वानभूत् तेनाहं विद्वान् स्यामवत्यादिरूपेावान् स्यात् ; न तु अयं विद्वानभूत कदा मरिष्यतीत्येवम् । अयं येन विद्वानभूत नाहं तेन विद्वान् स्याम् अन्येन पुनः स्यामित्येवश्च ईप्यावान् न स्यात् । फले नेष्युः फले विद्याधनधर्मादौ परेषां फले ईप्यु ने स्यात् । निश्चिन्ता दुश्चिन्तात्यागी स्यात् । निर्भीक इति समुपस्थिते दुष्परिहार्यभयहेतो भयं मा कुर्य्यात्, परिहाराय शक्ये तु भये भयं परिहरेत् । धीमान् मनोविवेचनाव्यापारेण बुद्धिं कुा । हीमान् व्यवहाराहाराभ्यामन्यत्र लज्जाशीलः स्यात् । महोत्साहः कम्मसु कर्तव्येषु मनसो महोत्सुक्यवान् स्यात् । दक्षः कर्मसु कुशलः स्यात् । क्षमावान् भूतेषु । धाम्भिक इति धर्मात्मेति पदेन लब्धं धर्मचित्तखमत्र तु तच्चित्तः सन् धम्मेमाचरितवानुच्यते। आस्तिकस्तिस्रपणीये वक्तव्यनास्तिकतारहितः।। विनयत्यादि। विनयन वा बुद्धया वा विद्यया वाभिजनेन विस्रब्धकुलात्पत्त्या वा वयसा वा वृद्धा ये तेषाम्, सिद्धानां तपोभिः आचार्याणां सावित्रोदायकानां गुरूणामुपासिता परिचयेया उपासनां कुर्यात् । छत्तोति मात्राशितीयोक्ततर्विधमनमितिगुणवान् छत्ती सन्नहः। तत्रोक्तस्खलतः संप्रतिष्ठानमिति गुणवादात्री दण्डी स्यात् । मानी अवचनः सन्, सापानकस्तत्रवाक्तचक्षुष्यं स्पशेनहितमित्यादिगुणखात् पादत्रधारणवान सन्, युगमात्रक युगा हस्तचतुष्टयं तन्मात्रमितस्ततो दशनशोलः सन् विचरेत् गच्छेत् । मङ्गलाचारशीलः स्यात, मङ्गलजनकक्रियाशीलः स्यात्। कुचेलं कुत्सितवसनम् ; अनुपहतवासा इत्यनेनापहतवाससः प्रतिषेधः, इह मलिनादिफलसम्बन्धनिवारणेच्छा कर्त्तव्येति दर्शयांत। निर्भीक इति उपस्थितेऽपरिहार्य भयहेतो बोद्धव्यम्, शक्यपरिहारेषु दृशाहरप्रत्यवायहेतुषु तु भेतव्यमेव ; आभजनो विशुद्धकुलम् ; For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy