SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीर्घञ्जीवितीयः U चरक-संहिता। शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः। निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः ॥ १२ अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः। बुद्धिः सिद्धिः स्मृतिमेधा धृतिः कीर्तिः क्षमा दया॥१३ युगपदुच्च स्तेऽब्रुवन् । यथोच्च रब्रुवन् तद्विवरितुमाह-तमितत्रादि । पुण्यमिति पुण्यजनकार्थमूत्रणीयखात् जनकखसम्बन्धेन पुष्यवन्त शब्दं दिवि स्थिताः सामरा देवर्षयः । परमीणां पुनर्वसुसमीपस्थानां तमुचे भूतं पुणा शब्द शुश्रुवुरिताकवाक्यम् । देवदेवषीणां तच्छवणेन किमितवाह-श्रुत्वेत्यादि । तेषां मोदो हि तपोजपादिसिद्धिदः शुभकरश्च । मोदफलमाह--अहो इत्यादि । हर्षात् भूतैर्देवयोनिभिस्तावद्भिर्नभसि उदीरितः स्निग्धगम्भीरोऽहो साध्विति धोषश्च सर्वत्र प्रचारशीलो महाध्वनिस्त्रीन् लोकान् अन्ववादयत् अग्निवेशादीनां पुणाकमेकार्थमूत्रणमिति शेषः । पुणप्रफलमाह - शिव इत्यादि । शिवः शुभद: मृदुः पृष्ठगामी सुगन्धिः शीतश्चेति। सर्वा भाभिरिति नानाविश्वर्णसुगन्धिकुसुमविकश्वरवशेन भाभिः सा दिश उन्मीलिताः प्रकाशिता, दिव्याः स्वगी या सजलाः कुसुमदृष्टयश्च निपेतुः पतन्ति स्म ।। १२ ।। गङ्गाधरः-नन्वग्निवेशादीनामेवं विधपुणाकर्मकाथ मुत्रणशक्तिः किमायुवेदाध्ययनवशादासीत्, सा च शक्तिः कीदृशीत्याह---अथेत्यादि । प्रमुखमार्य वर्त्तते, तेनाग्निवेशादीन क्षारपाणान्तान पामुनीन शानदेवता ज्ञानजनिका देवता विविशुः । ता आह-बुद्धिरित्यादि । अष्टौ बुद्धग्रादयः पुणाशास्त्ररचनाधीहेतुभूता कृतिनां शक्तयः । दयया भूतहितशास्त्रप्रकाशने इच्छा, ततः प्रत्तिः, सत्यां प्रवृत्त्यां सदोंदबोधो बुद्धप्रव, सति च सदोद्धोधे क्षमया नान्यमुनिम्पति अवज्ञा, ततो धृत्या नियमात्मिकया काङक्षादिमद्वाक्यात्मकग्रन्थनक्षमया निम्मितिः, सत्यां निर्मिती साकांक्षतायोग्यतासत्तिमद्वाक्यग्रन्थनसिद्धिः, सिद्धाव एवं शास्त्ररचनायां स्वयामूलकत्वेन रचनापत्तिस्तथात्वे हि रचितस्याग्राह्यत्वं साधुभिः स्यादिति प्रसिद्धमूलभूतशास्त्रस्याभ्यासो मेधया चिरमभ्यस्तत्वेनावशिवो बायुववावित्यनेन शुभलक्षणेन प्रकृततन्तकरणस्य देवैरप्यथनोऽनुमतत्वमुपदश्यते। ज्ञानदेवता इति ज्ञानाभिमानिन्यो देवताः। तेन ग्रन्थकरणात् पूर्वमेवाग्निवेशादीनां बुद्धशादयो व्यवस्थिताः, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy