SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः सूत्रस्थानम् । ३८३ विधिना दधि सेव्यञ्च येन यस्मात् तदत्रिजः। न-वेगान्-धारणेऽध्याये सर्वमेवावदन्मुनिः ॥ ३३ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रत्तिसंस्कृत श्लोकस्थाने न-वेगान् धारणीयो नाम सप्तमोऽध्यायः॥७॥ इत्यन्तेन वाः पुरुषाः। बुद्धिम्' इत्यारभ्य 'दर्शना' इत्यन्तेन सेव्याः पुरुषाः। 'आहाराचार' इत्यारभ्य 'सेवन' इत्यन्तेन धीमतात्मसुखार्थिना च सेव्या ये ते। 'न नक्तम्' इत्यारभ्य 'विना' इत्यन्तेन विधिना दधि सेव्यम् । "अलक्ष्मी” इत्यारभ्य यस्य हेतोविपिना दधि सेव्यं तत्। तत् सव्वत्रिज आत्रेयो भगवान् पुनव्वसुरिति। अध्यायं समापयति। अनीत्यादि पूर्ववद्याख्येयम् ॥ ३३॥ इति श्रीगङ्गाधरकविरत्रविरचिते चरकजल्पकल्पतरौ सूत्रस्थानप्रथमस्कन्धस्य स्वास्थ्यचतुष्कीयतृतीयाध्याय न वेगान-धारणीय जल्पाख्या सप्तनी शाखा ॥७॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान व्याख्यायां न-वेगान्-धारणीको नाम सप्तमोऽध्यायः ॥७॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy