SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः सूत्रस्थानम् । ३३१ तस्मात तुषारसमये स्निग्धाम्ललवणान रसान । औदकानूपमांसानां मेध्यानामुपयोजयेत् ॥ विलेशयानां मांसानि प्रप्तहानां भृतानि च । भनयेन्मदिरां सीधुं मधु चानुपिबेन्नरः॥ गोरसानिक्षुविकतीर्वसां तैलं नवौदनम् । हेमन्तेऽभ्यस्यतम्तोयमुष्णञ्चायुन हीयते ॥ युक्तन्धनात्मकान्नलाभाभावे सति देहरसक्षयान्। शरीररोक्ष्ये जाते रुक्षो वायुः शीतश्च शीतगुणश्च शीते हेमन्ते कुप्यति। देहजरसाभावे देहरुक्षले रौक्ष्यगुणयुद्धग्रा काले शैत्येन शैत्यगुणपद्धया वायो द्धिरिति कुपितो वायुः रोगाय भवति । तस्माद युक्ताहारयोगाभावेन रसायभयात् प्रकरणात् तुषारसमये इति लब्धे पुनयदुक्तं तद् विशेषेण तुपारपाते मेध्यानां मेदुराणामौदकानूपमांसानां रसान् स्वाभाविकस्निग्धादीन संस्कारतश्च स्निग्धादीनुपयोजये। वातप्रकोपाय भाविरसक्षयवारणार्थम् । तेनौदकादयो हैमन्तिककफचयकरा अपि भाविमहात्ययवातविकारनिवृत्तार्थ विहिता इति। औदकाः कम्मोदयः, आनूपा महिषादयः। न खमेध्यानामौदकानूपमांसानाम् । विलेशया भूगर्ते शायिनो गोधादयः। प्रसहा गोगईभादयः। एषां मांसानि भृतानि च शूलपकानि च भक्षये। मांसभक्षणानन्तरं मदिरादिकमनुपिबह । गोरसान् दुग्धानि। इक्षुविकृतीगुड़ादीन् । हेमन्तेऽभ्यस्यत इति देहर्ज देहजातं धातुरूपं रसमित्यर्थः। अत इन्धनाभावे सति रसधातुक्षयात् वायुः प्रकुप्यति। हेमन्ते हेत्वन्तरमाह-वातकोपे, शीतः शीत इति ; यस्मादयं शीतगुणो वायुः, तस्मात् शीतकाले हेमन्तलक्षणे समानं कारणमासाद्य कुप्यतीत्यर्थः ; अतो वृद्धो वायु', मेदस्विनो यथाऽग्निवृद्धिं करोति, न तु वैषम्यमनतिवृद्धत्वात्, तथाग्निवृद्धिमेव करोति , यदुक्त..... "मेदसावृतमार्गत्वाद् वायुः कोष्ठे विशेषतः। चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि" इत्यादिनाऽटौनिन्दितीये। तस्मादिति देहजरसक्षयभयात्। प्रकरणलब्धोऽपि तुषारसमय इति यत् पुनः करोति, तद्विशेषेण तुषारपाते विशेषेण स्निग्धादीनां भोजनार्थम् । मेध्याना मेदुराणाम् ; औदकानूपमांसादयश्च हेमन्तकालकफचयसंवर्द्ध का अपि महात्ययवातविकारप्रतिपक्षत्वेन व्यवायादिकफचयप्रतिपक्षयुक्तिद्वाराऽभिग्रताः। औदका कुर्मादयोऽन्नपाने वक्ष्यमाणाः, आनूपाः शूकरखड़गादयः, विलेशया गोधाप्रभृतयः, प्रसहा गोखरादयः, भृतं भत्रिमिति For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy