SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६६ चरक संहिता | धूमयोग्यः पिवेदोषे शिरोघाणानिसंश्रये । घ्राणेनास्येन कण्ठस्थे सुखेन धाणपो वमेत् ॥ आस्येन धूमकबलान् पिबन् घ्राणेन नोद्वमेत् । प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी ॥ ऋज्वङ्गन्चनस्तच्चेताः सूपविष्टस्त्रपर्य्ययम् । franear पिधायैकं नासया धूममात्मवान् ॥ १८ ॥ गङ्गाधरः ननु धूमं केन प्रकारेण कः पिवेदित्यत आह- धूमयोग्य इत्यादि । घ्राणेनेत्यन्तेन च्छेदः । धूमयोग्य इति विरिक्तादिभिन्नो द्वादशवर्षादिवयाः पुरुषः स्नानाद्यनन्तरकाले शिरोघ्राणाक्षिसंश्रये दोषे घ्राणेन पिवेत् प्रकरणात् धममित्यर्थः । आस्येन कण्ठस्थे दोषे इत्यनेनान्वयादत्र कण्ठशब्देन सामीप्याद्वक्षोऽपि लक्षाते, "उरः कण्ठगते दोषे वक्रेण धूममापिबेत्" इत्यक्तः । Acharya Shri Kailassagarsuri Gyanmandir [ मात्राशितीयः 5 ननु प्राणेन पीत्वा मुखेन वापि पीत्वा घ्राणेन मुखेन वा किं धूम मुञ्चेत् इत्यत आह- सुखेन घ्राणपो वमेत । आस्येन पिबन् घ्राणेन न aha अपि त्वास्येनैव नञोऽत्र पर्युदासत्वात् । आस्यपस्य घ्राणवमननिषेधे हेतुमाह - प्रतिलोममित्यादि । हि यस्मात आस्येन पीतो धूमो घ्राणेन वमितु प्रतिलोमं विमार्ग गतः स्यात् । ननु भवतु प्रतिलोमं गतः का तत्र हानिरित्यत आह – हिंस्याद्धि चक्षुषी इति । हि यस्मादाशु चक्षुषी हिंस्यात्, प्रतिलोमं गतो धूम इत्यर्थः । ननु धूमं केन प्रकारेण पिवेदित्यत आहऋवित्यादि । ऋजूनि अकुटिलानि अङ्गचक्षू पि यस्य स तथा अङ्गपदेन प्रायो हस्तपादादि लभ्यते, तद्वारणाय विशेषेण चक्षुरुपादत्तम् । तच्चेताः धूमपाने चेतो मनो यस्य स तथा एतेनान्यमनस्कलं तदानीं निषिध्यते । सूपविष्टः सुष्ठपवेशनशाली त्रिपय्यं त्रियस्य त्रिरावृत्तिपर्य्यन्तं नव वारान् नववार चक्रपाणिः -- धूमयोग्य इत्यादौ प्राणेनेति च्छेदः । प्रतिलोमं गत आस्यपीतो घ्राणं गत इत्यर्थः । हिशब्दद्वयञ्च हेतो; तेनायमर्थः - यस्मात् प्रतिलोमं विमार्गं गतो धूमस्तस्माच्चक्षुषी हिंस्यात् यस्मात् हिंस्यात् तस्मात् घ्राणेन नोद्वमेदिति । For Private and Personal Use Only पूर्वमेवोक्तम् आपानास्त्रय सम्यगुपविष्टः सूपविष्टः त्रिपर्य्ययमिति तु यद्यपि इत्यनेन, तथापि त्रिपय्ययमिति धूमपानपर्यन्तम् ऋज्वङ्गचक्षुरादि कर्त्तव्यं नोपक्रममात्र वे
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy