________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयाः
२५३
२५३
:: :: :: :: : : :
२६१
२६२
२५५
सूत्रस्थानस्य सूचीपत्रम् पृष्टे पक्तौ विषयाः
पृष्ठे पडतो
२६० २५२४ मूत्रविरजनीयो वर्गः २५२ मूत्रविरेचनीयो वर्गः
२६० २५२
| कासहरो वर्गः
श्वासहरो वर्गः २५३ शोथहरो वर्गः
२६१ ज्वरहरो वर्गः ...
२६१ २५४
श्रमहरो वर्गः ...
दाहप्रशमनो वर्गः २५४ २५४ शीतप्रशमनो वर्गः
२६२ २५४
| उदद्देप्रशमनो वर्गः | अङ्गम प्रशमनो वर्गः
२६२ शूलप्रशमनो वर्गः
२६२ २५५
शोणितस्थापनो वर्ग: २५५ | वेदनास्थापनो वर्गः
२६३ २५६
संज्ञास्थापनो वर्गः २५६ प्रजास्थापनो वर्गः
२६३ २५६ ५ वयःस्थापनो वर्गः
२६४ २५६
अध्यायार्थोपसंहारः २५७
पञ्चमोऽध्यायः। मात्राशितीयोऽध्यायः ... २५७
आहारमात्राविधिः २५७
द्रव्याणां मात्रापेक्षिता ... २७६ २५७
तेषां गुरुलाघवभेदे युक्तिः
१ मात्रावद्भोजनस्य प्रशंसा २५८ ३ अनभ्यस्यद्रव्याणां निर्देशः २५८ ७ अभ्यस्यप्रशस्तद्रव्याणां निर्देशः २८२ રપ૮ ९ अञ्जनविधिः
२८४ २५९
त्रिविधा धूमवर्तिकल्पना ... २५९ ५ धूमपानगुणाः __... २८९
२८९ २५९
धूमपानकालाः २५९ ९ धूमपानविधिः
.... २९२ २
लेखनीयो वर्गः भेदनीयो वर्ग: सन्धानीयो वर्गः दीपनीयो वर्गः बण्यो वर्गः ... वो वर्गः ... कण्ठ्यो वर्गः ... हृयो वर्गः ... तृप्तिष्णो वर्गः . . अर्शीघ्रो वर्गः . ... कुष्टयो वर्गः ... कण्डूलो वर्गः ... क्रिमिघ्रो वर्गः ... विषघो वर्गः ... स्तन्यजननो वर्गः स्तन्यशोधनो वर्गः शुक्रजननो वर्गः शुक्रशोधनो वर्गः स्नेहोपगो वर्गः स्वेदोपगो वर्गः वमनोपगो वर्गः विरेचनोपगो वर्गः आस्थापनोपगो वर्गः अनुवासनोपगो वर्गः शिरोविरेचनोपगो वर्गः छर्दिनिग्रहणो वर्गः तृष्णानिग्रहो वर्गः हिक्कानिग्रहो वर्गः पुरीषसंग्रहो वर्गः पुरीषविरजनीयो वर्गः मूत्रसंग्रहणो वर्गः
: :: ::
२६३
...
२६९
२७२
२७७
२८०
...
For Private and Personal Use Only