SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४थ अध्यायः सूत्रस्थानम्। २६५ न हि विस्तरस्य प्रमाणमस्ति न चाप्यतिसंक्षेपोऽल्पबुद्धीनां सामर्थ्यायोपकल्पते कर्मसु । तस्मादनसिंक्षेपेणानतिनीयो हणीय इत्याय देशैरुक्तानां महतां कपायाणां चकारात् पञ्चकषायशतानाश्च लक्षणार्थमुपदेशार्थमुदाहरणार्थश्च इत्युभयार्थमेव जीवकर्षभकावित्यादिकानि करायार्थकानि पञ्चशतानि द्रव्याणि अभि दशशो जीवनीयादिसंज्ञकतया समस्य संक्षिप्य पञ्चाशन्यहाकपाया इति उक्तरूपेण व्याख्याता भवन्तीति प्राधान्यात् महाकपाया इत्यस्य लिङ्गमाहिव्याख्याता इति पदं प्रयुक्तं, न तु कषायशतानीति पदस्येति । अत्रायं भावः-पञ्चाशदशकैः पञ्चशतानि भवन्तीति पश्चाशन्महाकपायघटकानि पञ्चशतानि द्रव्याणि प्रत्येकं कपायार्थानि बोध्यानि, न तु जीवनीयादिसंशकपञ्चाशन्महाकपायकृतसंशान्तरतया पञ्च कषायशतानि सन्ति इति। ननु कथं पञ्च करायशतानीत्युद्देशः कृतः, पञ्चाशन्महाकषायैरेव पञ्चशतानां कषायद्रव्याणां लाभात् इति ? उच्यते, महाकपायत्वस्य कषायाणां दशकरूपेणैवास्मिंस्तन्त्रे उपदिश्यते न तु न्यनाधिकस खाखेनेति द्रष्टव्यमस्मिस्तन्त्रे, इति ज्ञापनार्थ पञ्च कपायशतानीत्युद्देश उपसंहरणतया आचार्येण कृत इति। ननु पञ्चकपायशतानां दशशो द्रव्यैः पश्चाशन्महाकायैन साकल्यन चिकित्लोवषयो, तस्माा कात् स्न्येन पायाणां वचनमुचितपित्याकासायामाह-न हीत्यादि । प्रमाण प्रापणे तया मानं सङ्ख्या, पितरस्म कमायमाणां हि नास्ति, तर्हि चातोऽल्पान्युच्यन्तात्यित आह-न चेत्यादि। यस्माचाति. सङ्क्षपोऽपि कपायद्रव्याणामल्पवुद्धीनां सामर्थ्याय चिकित्सितुं शक्तय नोपजीवकादिभिर्दशभिलक्ष्यते ज्ञायते जीवनीयादिमहाकषायः। महतान्चेति चकारः पञ्चकषायशता. नान्च लक्षणस्योदाहरगाथमिति समुच्चिनोति, तत्र जीवकादयः प्रत्येक पन्चकषायशतानामेकैकदन्यरूपाणां लक्षणस्वरूपा भवन्तीति। यदि वा लक्षणार्थमुदाहरणार्थन्चेति, तत्र मन्दबुद्धीनां लक्षणार्थं पञ्चकपायशत-पञ्चाशन्महाकपायज्ञानार्थमित्ययः, बुद्धिमतान्तु उदाहरणार्थे दृशन्तार्थमतिसङ्क पार्थमित्यर्थः। ननु कपायगव्याणि यावन्ति सन्ति तावन्ति वाऽभिधीयन्तां, दृशान्तार्थ द्वितीणि वा ; तत् किमर्थमयं “नातिविस्तरो नातिसङ्कपः” इत्यवाह-न हीत्यादि। न हि विस्तरस्य प्रमाणमस्ति इयत्तापरिच्छेदोऽस्ति, न तेन विस्तरोऽभिधीयत इत्यर्थः। अतिसंक्षेपोऽपि द्वित्रिलक्षणाभिधानरूपो नाल्पबुद्धीनामनुमानाकुशलानां सामथ्याय चिकित्साव्यवहारायोपकल्पते, ३४ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy