SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ चरक-संहिता। पड़ विरेचनशताश्रितोयः तुरबलापेक्षिणी। न त्वेवं खलु सर्वाणि सर्वत्रोपयोगीनि भवन्ति ॥६॥ पञ्चाशन्महाकाया इति यदुक्तं तदनुव्याख्यास्यामः। तद् यथा---जीवनीयो वृहणीयो लेखनीयो भेटनीयः सन्धानीयो दीपनीय इति पटकः कपायवर्गः (१)। बल्यो वर्यः ननु यदि स्वरसादीनां पूर्वपूव्वं बलाधिक्यं सदा कस्मिन व्याधौ कस्मिन् वा पुरुषे कः कषायो.योज्य इत्यत आह--न खेवमित्यादि। एवं सति खलु न तु सर्वाणि कपायभेषजानि सर्वत्रोपयोगीनि भवन्ति। अत्रेदमवधातव्य-न हि बलवति व्याधौ वाऽऽतुरे वा मध्यवलमल्पबल वा अपज कर्मसमर्थ भवति, न वा मध्यवलेऽधिकवलमल्पबलवा नाप्यल्पवलेऽधिकवल मध्यबल वेति । अथैवं चेत् तदा द्रव्याणां लवणवज्जेितानामप्यपरिसा यानां पञ्चविधकषायकल्पनाभिरपरिसंख्येयाः कपाया भवन्ति। कथं पञ्च कपायशतानि भवन्तीत्यत आह . पञ्चाशन्महाकपाया इति यदुक्तमित्यादि। तदनु इत्यव्यवहितोत्तरम् ।।९।। गङ्गाधरः--तद यथेत्यादि। जीवनीय इति जीवनाय हितः। वृहणीयो देहहणाय हितः। लेखनीयो देहयषणेनेपद्विदारणाय देहयणाय लेखनाय हितः। भेदनीयो भेदनाय शरीरान्मलदोपनिहरणाय हितः । सन्धानीयो भासयोजनाय हितः । दीपनीयो वह रुदीपनाय हितः । इति पटकः, पडभिनिष्पन्नः कषायवर्ग इति। कपायवर्गस्य पटकादित्वेन भेदनईशः पुष्कलाभिधानार्थं छादिप्रत्ययादिवर्णान्तत्वेन बोध्यः (१)। बल्यो बलाय हितः । चूर्ण कल्क एवान्तावनीयम् । द्विविधो हि कल्कः सोऽद्रवश्चेति कृत्वा ; नेन निशि स्थिता वा स्वरसीकृता वा कल्कीकृता चूर्णमथो शृता वा” इत्यादी पृथक् चूर्णपाठेनाधिककल्पनाप्रसङ्गो नोदावनीयः ।। ७---९॥ चक्रपाणिः-महाकपायानुदाहरति ---पञ्चाशदित्यादि। जीवने हितो जीवनीयः एवमन्यत्रापि। षड़ भिर्निप्पादितः षट्का, एवं चतुम्कादिषु च बोद्धव्यम् । अत्र पटकादिर्महाकपाकाणां परिच्छेदः कस्यचिदर्थस्यानुगमेन बोद्धव्यः । यथा--जीवनीयादौ पटके ईयान्तत्वं, बल्यादौ यप्रत्ययान्तत्वं, तृप्तितादौ नान्तत्वं, स्तन्यजननादी स्तन्यशुक्रविषयत्वम् एवमायुक्तम् ; एतच्च ईयशब्दान्तत्वादिना बहुभेदकथनवैचित्राण ग्रन्थस्य पुष्कलाभिधानताकरणार्थम् । एतच्च शास्त्रऽवश्यं For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy