SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २४४ www.kobatirth.org चरक संहिता | - Acharya Shri Kailassagarsuri Gyanmandir पड़ विरेचनशताश्रितीयः चतुरङ्ग लो द्वादशधा योगनेति लोन विधौ षोड़शयोगयुक्तम् । महावृतो भवति विंशतियोगयुक्तः. एकोनचत्वारिंशत् सप्तला शङ्किन्यायोगाः ॥ अष्टाचत्वारिंशदन्तीद्रवन्योरिति पड़ विरेचनशतानि ॥ ४ ॥ पड़ विरेचनाश्रया इति । चीम्मृलवकपत्रपुष्पफलानीति ||५|| पच कपाययोनय इति । मधुकवायोऽम्लकयायः कटुकपायस्तिक्तकषायः कायकायश्चेति तन्त्रं संज्ञा ॥ ६ ॥ For Private and Personal Use Only ः । चतुरङ्गलो द्वादशवायोगमेति चतुरङ्गुलकल्प द्वादश योगाः । लोन' fast fatafat पोड़शयोगयुक्तम् । लोध्रकल्प पोडश योगाः । महायक्षः सुवाक्षः स्तुहीतिनामा विंशतियोगयुक्तो भवति । सुधाकल्पे विंशतिर्योगाः एकोनचत्वारिंशत् सप्तलाशङ्खिन्योयोगाः । अत्रेदमवगन्तव्यं श्यामात्रतोः प्रत्येकं दशोत्तरशतयोगाः तुल्यत्वेन गणयित्वा उक्तास्तेन विंशत्युत्तरद्विशतयोगा मिलिला । तथा सप्लाराह्निन्योः प्रत्येकमेकोनचत्वारिंशद्योगा विलिखा अष्टसप्ततियगाः । एवं दन्तद्रवन्त्योः प्रत्येकमष्टचत्वारिंशद योगा मिलिता प्रणवनियोगा इति विरेचनयोगानां द्वाचत्वारिंशदधिकचतुःशतमिति सप्तनवत्यधिकशती वमन विरेचनयोगानामिति । सङ्गपेण संख्यामात्रण पड् विरेचनशतानि उदाहृतानि ॥ ४ ॥ गङ्गाधरः- उद्देशक्रमप्राप्त प‍ विरेचनाश्रया इति विणोति प विरेचनाश्रया इतीति । श्रीरञ्च यूलञ्च तम् च पत्रञ्च पुप्पञ्च फलच तानि तथा ॥ ५ ॥ गङ्गाधरः उदेशे क्रमप्राप्तं पञ्च कपायशतानीति यत्तद्विवरणद्वयं पञ्च कषाययोनय इति यत्तणोति मुखवोधनार्थम् - पञ्च कपाययोजय विरेचनाश्रयत्व सम्भवति, तथापि तेषामिह तन्त कल्पस्थाने विरेवनाश्रयत्वेनानवस्थापनादध्यायादिप्रतिपादितेने हशब्देन योगादिह पड़ाया इत्यविरुद्धमेव ॥ ४ ५ ॥ चक्रपाणिः --- पञ्च कृपायशतानि महाकपायं व्याख्याय व्याख्यातव्यानि अतस्तदुलङ्घय पञ्च कपाययोनयोऽभिधीयन्ते- मधुरश्वासी कपायश्चेति मधुरकपायः, एवं शेपेष्वपि । तन्त्र सं त्यनेन स्वणरसं वज्र्जयित्वा मधुरादयो रसाः कपायसंज्ञया व्यवहियन्ते, अयं स्वतन्त्रसमय
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy