SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४र्थ अध्यायः । सूत्रस्थानम् । २४१ पड़ विरेचनश तानीति यदुक्तं तदिह संग्रहेणोदाहृत्य विस्तरेण कल्योपनिययनुव्याख्यास्यामः ॥ ३॥ तत्र कल्पस्थाने वक्ष्यते। तत्र दोपहरणबद्ध भागं वानसंशकमधोभागं विरेचनसंज्ञकम, उभयं वा शरीरमलनि चनाद्विरेचना लभत" इति वक्ष्यमाणसादत्र विरिच्यन्ते शरीराभ्यन्तरान्मलहोश वहिप्क्रिान्ते कई तोऽअस्ताच येनेति विरेचनम् अधिःसंशोधनरूपण वसनविरेचनोभयत्र योगरूढ़ियत्त्या वर्तते. नन वस्तिशिरोविरचने न विरेचनशब्दं लगेले! विरेचनानां वमनविरेचनकारियोगाणां शतानि ति विजनशतानि, तानि त्रीणि चवारि पञ्च पट किं समाष्ट येत्या गवाह पडितिक विरंचनयोगानामिह तन्त्र पटशतसंख्येया विरेचनयोगा भवन्ति अन्यत्र प्रनिशेगोक्तभ्यः । द्रव्याणां करणः प्रयुज्यमानानां विरे वनवमित्याकाणायामाह -- पड़, विरेचनाश्रयाः। विचनमत्र भावे लाट तन वमनं विरेकश्चेति बोध्यं, तदाश्रया जनकल्या बोध्याः। सशोधनलेोह तन्त्र बाच्यान्युक्ता तेषानुपयोगीनि संशमनानि चाह ... पञ्च करायशतानीति । कमायेयपरिसंख्येयेषु कायाणां शतानि पञ्च इह तन्ने बाच्यानि। ननु करायः किं द्रव्यं रसविशेगो वत्याह - पश्च कपाययोनय इति । कमायाणां योनय उत्पत्तिस्थानानि पञ्च । ननु तथापि करायः किं द्रव्यं तस्योत्पत्तिस्थानानि पञ्च कस्को देश इत्याकालायात्राह पञ्चवित्र कसायकल्पनमिति। ननु पञ्चवित्रकल्पितकपाया बहुद्रव्यवटिनत्वन बहवो भवन्तीनि ते चात्र तत्र कथं पञ्च शतानि वा भवन्ति ? इति पञ्चाशन्महाकपायाः इलि, तानि पञ्चकपायशतानि पञ्चाशनमहाकाया भवन्तीनि. न खन्ये कपाया. सप्तपञ्च शतानि स्युरित्यर्थः । महत्त्वञ्च षां जीवनीयादित्वादिति । इति संग्रहः स पेण उद्देशः ॥२॥ ___ गङ्गाधरः क्रमेणोदाहत विणोति --पड् विरेचनेत्यादि । तदिहेति । इहाध्याये संग्रहेण सङ्के पेण योगपरिसंख्यामात्रेण, विस्तरेणति अत्रोदाहतयोग अत एव वक्ष्यति कल्पे, “उद्देशमात्रमेतावद द व्यमिह पट्शतम् । स्वबुद्ध पबं सहस्राणि कोटीवी संप्रकल्पयेत् ॥” इति। तथा व वक्ष्यति न हि विस्तरस्य प्रमाणमस्ति इति। खलुशब्दः प्रकाशने। विरेचनशब्देनेह वमनं विरेचनञ्च गृह्यते। यतो वक्ष्यति कल्पे “उभयं वा दोषमल For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy