SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १म अध्यायः ] www.kobatirth.org सूत्रस्थानम् । तत्र श्लोकाः । आयुर्वेदागमो हेतुरागमस्य प्रवत्तनम् । सूत्रणस्याभ्यनुज्ञानमायुर्वेदस्य निर्णयः ॥ सम्पूर्ण कारणं कार्ण्यमायुर्वेदप्रयोजनम् । तवश्व दोषाश्च भेषजं संग्रहेण च ॥ Acharya Shri Kailassagarsuri Gyanmandir २१३ यत् तदभेषजमिति भावः । एवं कम्मणामारोग्यलक्षणप्रयोजनानां सिद्धिनिष्पत्तिः सर्व्वगुणैर्युक्तं च भिषकतमञ्चाख्याति भिषक्तमत्वेन लोके शापयति । आरोग्यलक्षण फलनिष्पत्तैाव वैद्यस्य सर्व्वगुणवत्ताऽनुमीयते सुतरां भिषकतमत्वेनानुमान भवति । अन्यथा तु गुणवत्ता वैद्यस्य नानुमीयते । न हि विद्यावत्तया चिकित्सकत्वेनानुमातु युज्यते, विद्यावानपि हि चिकित्सया रोगात् प्रमोचयितुं न शक्नोति इति रोगादमोचको वैद्यः सव्र्व्वगुणवानपि न वैद्य इति भावः ॥ ६० ॥ I ; " गङ्गाधरः- अथाध्यायान्तेऽध्यायोक्तार्थं संग्रहेणाभिधातुमाह-तत्र लोका इत्यादि । तकारस्येयं रीतिर्यत्र तूत्तार्थानधिकार्थसंग्रहाय वक्तमभिप्रति, तत्र तु तत्र श्लोकाः” इति निद्दिश्यते । यत्र तूक्तार्थं प्रमाणीकतु मिच्छति न तूक्तार्थं संग्रहीतु ं तत्र तु “भवति चात्र " तन्निद्दिश्यते इति । आयुर्वेदागम इति स्वाद भूलोके आयुर्वेदस्यागमनं दीर्घञ्जीवितमन्विच्छन्नित्यादिना तस्माच्छक्रमुपागमदित्यन्तेन श्लोकत्रयेण || हेतुरागमस्यायुव्र्वेदस्य स्वर्लोकादभूलोके आगमनस्य हेतुः कारणं, विघ्नभूता यदेत्यादिनैक श्लोकेन |०| प्रवर्त्तनमित्यागमस्येत्यनेनान्वयात् आयुर्वेदागमनस्य प्रवर्त्तनम्, तदा भूतेष्वनुक्रोशमित्यादिजीवितञ्चाप्यनश्वरमित्यन्तैस्त्रयोविंशतिश्लोकैः || ततस्तु सूत्रणमायुर्वेदस्येत्यनेनान्वयात् आयुर्वेदस्य सूत्रणम्, अथ मैत्रीपर इत्यादिसुमेधस-इत्यन्तश्चतुर्भिः श्लोकैः | | ततस्तु तत् सूत्रणस्याभ्यनुज्ञानमृषिदेवषि 101 For Private and Personal Use Only मुच्यते, तेन यादृच्छिक सिद्धया कुवैद्यव्यवहारो न वाच्यः, यादृच्छिक सिद्धौ हि वैद्यो न रोगप्रमोक्षे कारणं किन्तु घुणाक्षरन्यायादेवागतो भेषजस्य सम्यग्योग इति ॥ ६० ॥ चक्रपाणिः - अध्यायोक्तमर्थ मध्यायान्ते संग्रहेणाभिधत्ते - आयुर्वेदागम इत्यादिना । संग्रहकथनञ्च पूर्वोक्तार्थस्य सङ्घ ेपेण ग्रहणार्थं तथा दुर्ज्ञानप्रतिषेधार्थञ्च यतो यत्किञ्चिदत्र दर्शानं स्यात् तदिह प्रतिपादितार्थत्वेनाभिधासम्बादेनावधार्यते, वचनं हि "गद्योक्तो यः पुनः इलोरर्थः
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy