SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ चरक-संहिता। [ दीर्घजीवितीयः निर्विकारः परस्त्वात्मा सत्त्वभूतगुणेन्द्रियः। चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः ॥ २८ ॥ शरीरगुणः। वहिरिन्द्रियवेद्यो हि शरीरगुणो बुद्धिस्वभ्यन्तरेन्द्रियवेद्य ति रफुट तयोवधम्यम् । ___ अथ रूपादीनां शरीरगुणानामितरवैषम्य रूपं हि तैजसो गुरुत्वादयो जलादरिति चेन्न वहिरिन्द्रियग्राह्यवसायमात्त शरीरगुणानामवैधर्मवादिति । एतेन बुद्धिबुद्धिजन्याविच्छाद्वेषौ तज्जन्ये प्रवृत्तिनिवृत्ती तज्जन्ये च सुखदुःखे चैते गुणा न शरीरे न च शारीरेन्द्रियेषु श्रोत्रादिषु न वा मनसि वर्तन्ते किन्वात्मन्येव तल्लिङ्गखाद्वर्त्तन्ते इति पर्यवसितम् । अत्रानुभवसिद्धं युक्तिसिद्धं च दृश्यते। यस्मिन् शरीरप्रदेशे भवति न वा भवति व्रणादिव्याधिस्तच्छरीरप्रदेश एवं दुख सुख वेति लोकेऽपि प्रभापते स स एव गात्रप्रदेशो व्यथते न व्यथते इति ॥२७॥ ___ गङ्गाधरः-- नन्वेवं तदैव स्याद यदि सुखसंज्ञकमारोग्यं विकारो दुःखमेव विति स्वीक्रियतेन च सुखमारोग्यं दुःख व्याधिरिति मन्यामहे । मन्यामहे तु “विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते” इति । तयोरारोग्यरोगयोः फलं सुखदुःखमिति धातुवैषम्यरूपव्याधीनां धातुसाम्यरूपारोग्याणाश्चाश्रयो भवतु शरीरं सत्वसंज्ञञ्चति । तयोः फले सुखदुःखे खात्मनि वत्तेते चानुभूयेते चात्मनैवेति तथा सुखानामित्यत्र सुखानां सुखहेतुधातुसाम्यानामिति व्याख्येयमिति यदुच्यते तत्राह ननु च सुखदुःखतद्धेतुशनुसाम्यवैषम्यात्मकारोग्यरोगाश्रयखे सत्त्वशरीरयोः सत्त्वमात्मा शरीरश्च त्यत्र राशिपुरुप आत्मग्रहणं निकलमित्याशङ्कानिरासार्थश्वाह, निर्विकार इत्यादि।-परस्तु सत्वशरीराभ्यां शेष आत्मा विकारानिगेतः इति निर्विकारः। कथं दुःखमात्मगुणः स्यादिति मनःशरीरगुण एवेति, यदीह विकारो धातुवैषम्यं तस्मानित आत्मेत्युच्यते तहि अस्तु विकारो धातुवैषम्यं तच्च स्वरूपतो वा गुणतो वा कम्तो वा स्वरूपगुणकर्म तो वा वृद्धि सश्चति द्वयं तत्त्वात्मनो नास्ति तुशब्दस्य भिन्नक्रमसात् । हि यस्मात् परः शरीरसत्त्वाभ्यां भिन्नः। शरीरं हि पञ्चमहाभूतविकारात्मकं, सत्व नन्वायुर्बेदागमो हेतुरित्यादौ अध्यायाथसंग्रहे व्याध्याश्नयो न संगृहीतः, तत् किमिदमनाप ? न, हेतवश्चत्यनेन व्याध्याश्रयरूपस्यापि हेतोस्तव संग्रहणम् ॥ २७ ॥ चक्रपाणिः-ननु स त्वमात्मा शरीरञ्चति वचनेन त्रयमुपात्तम् । अत्र शरीरमनसी व्याध्याश्रयतयोक्ते, आत्मनस्तु का व्यवस्थेत्याह निर्विकारो निर्विकृतिः, तेन नीरोगत्वमात्मनः, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy