SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११२ चरक संहिता | [ दीर्घञ्जीवितीयः कम् स्वभिन्न कम्पन्तिरं नापेक्षते तद्द्रव्यमाश्रितं कम्म कर्त्तव्यस्य तस्य काय्र्यस्य कर्म्मणः समवायिकारणं कम्पच्यते । चेतनाधिष्ठितानि पृथिव्या दीनि निष्क्रियाण्यपि चेतनानि भूत्वा संयुज्यन्ते चेतनेनात्मना परस्परं पृथिव्यादीनां संयोगात् प्रवर्त्तकेन रजोगुणेन जायमानं स्पन्दनमुत्क्षेपणादिपञ्चविधमेव भूत्वा पृथिव्यादीनि नवैव पुनः पुनश्चालयत् संयोजयति विभाजयति चेत्येवं स्वाश्रयद्रव्याणां संयोगविभागेषु नान्यकम्पपेिक्षते तत्तद्रव्यमेवाश्रित्य संयोगविभागों पुनः पुनः कृत्वा तानि द्रव्याणि तत्स्थांच गुणान् परिणमयत् स्वयं स्वपञ्च परिणमदेकीभूप चिन्त्याचिन्त्यक्रिया हेतुविशिष्टकम् रूपेण जायमानं समवैतीति काय्यैस्य तत् कर्म । मण्यादीनां विषहरणादि मदनफलादीनां वमनकृत् कम्ने त्रिवृतादीनां विरेचनकृत्, इत्येवमादिकम् प्रतिद्रव्यमात्रे यभद्रकाप्यीयान्नपानादिकाद्यध्यायेषु वक्ष्यते । तत्राचिन्त्य क्रियाहेतुः प्रभाव उच्यते या द्रव्याणां शक्तिरभिधीयते । नैवं द्रव्यगुण सामान्य विशेषसमवाया इति ते कर्माख्या न भवन्ति । द्रव्याणि संयोगविभागेष्वन्यत् स्वनिष्ठ कम्मपिक्षन्ते । न त्वन्यानपेक्षकारण संयोगविभागेषु । गुणादयश्च न संयोगविभागेष्वनपेक्षकारणानीति । वैशेषिके कणादेन च यदुक्त कम्मैलक्षणम्। “संयोगविभागेष्वनपेक्षकारणं कम् ति” तत्रापि पूर्वस्मादनुवर्त्तते सव्वें संयोगविभागेष्वकारणमिति तु प्रतियोगिनिशमिमं संयोगविभागेष्वनपेक्षकारणमिति दृष्टा निवर्तते । तेन द्रव्याश्रय्यगुणवत् संयोगविभागेष्वनपेक्ष कारणमन्यापेक्षं समवायिकारणं कम्मे ति लक्षणं पय्यैवसितम् । सर्व्वमिदं व्याख्यातम् । अथैतेषां खादीनां नवद्रव्याणां देवनरादिकाय्र्यमारभमाणानां खं खमारभते वायुर्वायुं तेजस्तेज आपोऽपो भूर्भुवमात्मात्मानं मनो मनः कालः कालं दिशो दिशः; एषाञ्च रूपं लोहितादिरूपं रसो मधुरादिरसान् गन्धः सौरभादीन् गन्धान् स्पर्शः शीतादीन् स्पर्शानभिव्यक्तः शब्दस्त्वभिव्यक्तानुदात्तादीन् शब्दान् अनभिव्यक्तं गुरुत्वं व्यक्तं गुरुत्वं लघुत्वं लघुत्वं मृदुत्वं मृदुखं काठिन्यं काठिन्यं मान्य मान्य तैक्ष्ण्य तैक्ष्ण्यं स्निग्धः स्त्रियं रौक्ष्य' रौक्ष्य स्थेय्र्यं स्थैय्यं सरखं सरत्वं पैच्छिल्य कारणे व्यावृत्तिः सिद्धा ; द्रव्यमाश्रितमिति स्वरूपकथनं व्याख्येय, द्रव्यव्यावृत्तिस्तु कर्म नान्यदपेक्षते" इत्यनेन सिद्धा, अस्यायमर्थो यत्-कम्र्मोत्पन्न स्वाश्रयस्य द्रव्यस्य पूर्व्वदेशविभागे | * * Acharya Shri Kailassagarsuri Gyanmandir वैशेषिकस्य आद्यध्यायप्रथमाह्निके “एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारणमिति कर्मलक्षणम् ॥ इति पाठो दृश्यते । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy