SearchBrowseAboutContactDonate
Page Preview
Page 1202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir छन्दोनियमः। वेदो वेदान्तः आषग्रन्थाश्च सव्र्वे च्छान्दसच्छन्दोनिबद्धाः। अष्टाध्यायिपाणिनीयमूत्र-सायसूत्र-गौतमसूत्रादयो विष्णुसंहितागौतमसंहिता-वसिष्ठसंहिताप्रभृतयश्च ग्रन्थाश्छान्दसच्छन्दसैव संग्रथिताः। छान्दसच्छन्दोव्यति स्केण संहिता भवितु नाहे ति। छान्दसच्छन्दोऽविज्ञानात् पद्यांशोऽपि गद्यरूपेणैव व्यवहियते जनैः। नात्र च्छन्दसि गुरुलघुयतीनां नियमः, केवलम् अक्षरसंख्ययैव तत् पठ्यते। चरकसंहितायामस्यां गद्यांशः छान्दसच्छन्दसा लिखितः। अत्र यानि च्छन्दांसि वत्तेन्ते तेषां पादसंख्या अक्षरसंख्याश्च कौतुकिनामवगमार्थ लिख्यन्ते । छन्दोनाम अक्षरसंख्या छन्दोनाम अक्षरसंख्या गायत्री नवधा। अनुष्टुप् पञ्चधा। पाढे २पादे ३पादे ४पादे पादे २पादे ३पादे पादे गायत्री ६ ६ ६ ६ अनुष्टुप् पादनिवृत् ७ ७ ७ . त्रिपादनुष्टुप् ८ ८ ८ . अतिपादनिवृत् ६ ७ . पुरानुष्टुप् ८ १२ १२ . नागी १. ९ ६ ० मध्येऽनुष्टुप् १२८ १२ . वाराही ६ ९ ५ . अन्तेऽनुष्टुप् १२ १२ ८ . वर्द्धमाना प्रतिष्ठा त्रिपाद विराट 11 12 13 . वहती सप्तधा। विराड़ गायत्री २ ८ . . पुरस्ताबृहती १२८ पथ्यावृहती ८८ १२ उष्णिक चतुर्विधा। न्यकुसारिणी ८ १२ उष्णिक ७ ७ ७ ७ उपरिचाहती ८ ८ ८ १२ परोष्णिक ८ ८ १२ . कचिबृहती ९ ९ ९ ९. ककुदृष्णिक ८ १२ ८ . कचिबृहती १० १० पुरोष्णिक १२ ८ . महावृहती १२ १२ १२ . For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy