SearchBrowseAboutContactDonate
Page Preview
Page 1171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६० चरक-संहिता। । अर्थेदशमहामृलीयः क्षणमुहूर्तादिवसात् त्रिपञ्चदशद्वादशाहात् पक्षात् मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यते । तत्र स्वभावः प्रवृत्ते. रुपरमो मरणमनित्यता निरोध इत्येकोऽर्थः । इत्यायुषः प्रमाणम् । अतो विपरीतमप्रमाणमरिष्टाधिकारे देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणाप्रमाणमायुर्वेदे ॥१२ प्रयोजनश्चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकार आह-अयमित्यादि। अयं पुमानस्मादियन्मानात् क्षणान्मुहर्ताद्वा दिवसाद्वा यहात् पञ्चाहात् दशाहात् द्वादशाहाद्वा पक्षान्मासात् संवत्सराद्वा स्वभावं मरणमापत्स्यते, इत्येवं प्रमाणमायुषः स्वार्थादिविकृतिलक्षणैरकारणैरुपलभ्यते इति । ततस्वभावमाह-तत्रेत्यादि। स्वभावः प्रवृत्त्युपरमः मरणमनित्यता निरोध इत्येकोऽर्थः पर्यायशब्दात्। इत्यायुषः प्रमाणमतो विषय्ययेण यद्वक्ष्यते मरिष्यति जह्यादित्यादिमानं न कालप्रमाणं तदायुपोऽप्रमाणमित्येवमायुर्वेदेऽरिष्टाधिकारे देहप्रकृतिलक्षणमधिकृत्यायुषः प्रमाणाप्रमाणमुपदिष्टमिति ॥१२॥ ___ गङ्गाधरः-अथ किमर्थमायुर्वेद इति प्रश्नस्योत्तरमाह-प्रयोजनञ्चेत्यादि । अस्यायुर्वेदस्य प्रयोजनं स्वस्थस्य स्वास्थ्यरक्षणं धातुसाम्यरक्षणमातुरस्य व्याधिप्रशमनं धातुवैषम्यप्रशमनं धातुसाम्यकरणमिति ॥ १३ ॥ वाति दिवानिशम्" इत्यादि । इन्द्रियविकृतियथा -- "यश्च पश्यत्यदृश्यान्' इत्यादि : मनोविकृतियथा-"यैः पुरा विन्दते भावैः समेतैः परमां रतिम् । तैरेवारममाणस्य ग्लास्नोमरणमादिशेत्" इति ; बुद्धिविकृतिर्यथा-"बुद्धिर्बलमहेतुकम्" इत्यादि ; चेष्टाविकृतियथा-विकर्षनिव यः पादौ मृत्यु स परिधावति' इत्यादि ; आदिग्रहणात् परिजनविकृत्यादयो ज्ञेयाः ; अत्र रिष्टप्रस्तावे क्षणादिवर्षान्तकालकथनं वर्षादृद्ध रिष्टजन्यमरणभाषात् ; अतो विपरीतमप्रमाणम्, रिष्टहीनं न निश्चितप्रमाणमायुररिष्टाधिकार इत्यर्थः ; अन्यदपि चायुःप्रमाणज्ञानमाह-देहप्रकृतीत्यादि। देहश्च प्रकृतिश्च लक्षणञ्च देहप्रकृतिलक्षणम् ; तत्र देहमधिकृत्यायुःप्रमाणं यथा"सवैः सारैरुपेताः” इत्यारभ्य यावत् 'चिरं जीविनो भवन्ति" इति , प्रकृतितो यथा“इलैष्मिका बलवन्तो वसुमन्तश्च भवन्ति" इति ; लक्षणतो यथा-"आयुष्मतां कुमाराणां लक्षणान्युपदेश्यामः” इत्यादि ; किं वा, देहस्य सहजलक्षणं देहप्रकृतिलक्षणम्, तच्च सर्व सारप्रकृत्यादिलक्षणं बोध्यम् ॥ १२ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy