SearchBrowseAboutContactDonate
Page Preview
Page 1117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्नपानविधिः ११०६ चरक-संहिता। धातूनां शोणितादीनां गुरु विद्याद यथोत्तरम् । अलसेभ्यो विशिष्यन्ते प्राणिनो ये बहुक्रियाः ॥ गौरवं लिङ्गसामान्ये पुंसां स्त्रीणान्तु लाघवम् । महाप्रमाणा गुरवः स्वजातौ लघवोऽन्यथा ॥ अथ धातवः किमर्थ परीक्ष्यन्ते इत्यत आह-धातूनामित्यादि। रस. धातोराहारोपयोगासम्भवादुक्त शोणितादीनामिति । यथोत्तरं शोणितादिकं गुरु विद्यात् । किमर्थं क्रिया परीक्ष्यते इत्यत आह-अलसेभ्य इत्यादि । अलसा अत्यल्पक्रियास्ते सजातीयेष्वपि लघवः सन्तोऽपि तेभ्यो विशिष्टा लघवो ये बहुक्रिया भवन्ति। तथा ये स्वभावतो गुरवोऽलसास्तेभ्यो विशिष्टा ये बहुक्रिया गुरवः क्रियाबाहुल्यान्न तथा गुरवः स्युरिति ।। ___ अथ लिङ्ग किमर्थं परीक्ष्यते इत्यत आह-गौरवमित्यादि । लिङ्गसामान्ये पुसां गौरवं लिङ्गविशेषात् स्त्रीणां लाघवमिति तर्हि किं वराहादीनां गुरूणां स्त्रीणां लावादिभ्यः पुभ्यो लाघवमिति ? नैवं, लिङ्गं हि पुस्खादिकं सामान्य सति वा लिङ्गे सामान्ये स्वजातौ पुसां गौरवं स्त्रीणां लाघवमिति । एतच्च चतुष्पादाभिप्रायेण बोध्यं, यत उक्तं हारीतेन। चतुष्पादपु लध्वी स्त्री विहगेषु लघुः पुमानिति । किमर्थं प्रमाणं परीक्ष्यते इत्यत उच्यतेमहेत्यादि। स्वजातौ महाप्रमाणा गुरवः स्वल्पप्रमाणा लघवो यथा हच्चिङ्गटा गुरवः क्षुद्रचिङ्गटा लघवः। स्वजाति रिहान्त्यविशेषादन्यत्र जातिविशेषो वराह खादिविवादिनं तु यत् सामान्यञ्च विशेषश्च पशुखादि पक्षिखादिः। प्रमाणन्तु द्विविधं स्वभावकृतं वयःकृतश्च । स्वभावाद्रोहितो महान् वयसा तु प्रथमतः क्षुद्रदेहो मध्ये महादेहः शेष पक्कदेह इति वयसः प्रमाणे. ऽन्तर्भावः। चक्रपाणिः-स्वभावादिति प्रकृत्या। क्रियोदाहरणम्-अलसभ्य इत्यादि, अलसेभ्य इत्यल्पक्रियेभ्यः । विशिष्यन्त इति विशिष्टा भवन्ति लघवो भवन्तीत्यर्थः। लिङ्गान्ते ज्ञायन्तेऽनेनेति लिङ्ग जातिः, तेन, लिङ्गसामान्ये जातिसामान्ये, एतच्च चतुष्पादाद्यभिप्रायेण बोद्धव्यम्, पक्षिषु विपर्ययः, यदाह हारीतः-“चतुष्पादेषु लध्वी स्त्री विहगेषु लघुः पुमान्” इति, अनाप्युक्तम्"स्त्रियश्चतुष्पदे ग्रायाः पुमांसो विहगेषु च। पुंसाञ्च गौरवे अत्यर्थगुरोः शुक्रस्यारम्भकस्य For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy