SearchBrowseAboutContactDonate
Page Preview
Page 1108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७श अध्यायः सूत्रस्थानम् । १०६७ मृतं कृशममेध्यश्च * वृद्धं बालं विषहतम् । अगोचरभृतं व्याड़-सूदितं मांसमुत्सृजेत् ॥ ततोऽन्यथा हितं मांसं वृहणं बलवर्द्धनम् । प्रीणनः सर्वधातूनां हृयो मांसरसः परः॥ शुष्यतां व्याधियुक्तानां कृशानां क्षीणरेतसाम् । बलवर्णार्थिनाञ्चैव रसं विद्याटु यथामृतम् ॥ सर्वरोगप्रशमनं यथास्वं विहितं रसम्। विद्यात् स्वयं बलकरं वयोबुद्धीन्द्रियायुषाम् ॥ गङ्गाधरः-मृतमित्यादि । मृतं काले स्वयं मृतस्य मांस, कृशं निराहारादितः कृशस्य मांसम् । अमेध्यं न मेधाहितम् अमेदुरम् । वृद्धस्य मांसं बालस्य मांसं विविषलिप्तशरादिहतस्य मांसम् अगोचरे भृतम् असात्मादेशादिषु पुष्टं व्याइसूदितं सर्पादिदष्टं मांसं त्यजेत् । तत इत्यादि । ततो मृतादिभ्योऽन्यथा मांसं हितमित्यादिगुणम्। सुश्रुते च-तत्र शुष्कपूतिव्याधितविषसर्पहतदिग्धविद्धजीर्णकृशबालानामसात्माचारिणां मांसान्यभक्ष्याणि । यस्माद विगतव्यापन्नापहतपरिणताल्पासम्पूर्णवीय्यखाद दोषकराणि भवन्ति । अरोचक प्रतिश्यायं गुरु शुष्कं करोति तत् । विषव्याधिहतं बालं मृतं छर्दि प्रकोपयेत् । कासश्वासकरं वृद्धं त्रिदोषं व्याधिदृषितम् । क्लिन्नमुत्क्लेशजननं कृशं वातप्रकोपणम्॥ एभ्योऽन्येषामुपादेयं मांसमिति । प्रीणन इत्यादि। स्वयंमृतादिव्यतिरिक्तानां मांसरसः प्रीणन इत्यादिगुणः। शुष्यदादीनां पुंसां मांसस्य रमं यथामृतं तथा विद्यात्। सवेरोगाणां यथास्वं यस्मिन् व्याधौ यद् विहितं तथा यथाखमौषविहितं साधितं मांसस्य रसं प्रशमनं विद्यात् । वयोबुद्धीन्द्रियायुषां बलकरं वृद्धिकरञ्च विद्यात् । चक्रपाणिः-मृतमिति स्वयं मृतम्, मेद्य मेदरम्, कृशग्रहणेन शुष्कमपि ग्राह्यम ; अगोघरभृतम्, यथा--आनूपं धन्वदेशे पुष्टम् ; व्याड़ा व्याघ्रादयः, किंवा व्याड़ः सर्पः ; विषहतन्सु विषदिग्धशस्त्रविद्धम्। मांसरसगुणः-प्रीणन इत्यादि। सर्वरोगप्रशमनमिति सर्वशब्दो ___ * कृशममेध्यन्चेत्यत्र कृशातिमेद्यमिति क्वचित् पाठः । For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy