SearchBrowseAboutContactDonate
Page Preview
Page 1067
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [अन्नपानविधिः १०५६ चरक-संहिता। हेमन्ते सलिलं स्निग्धं वष्यं बलहितं गुरु । किश्चित् ततो लघुतरं शिशिरे करुवातजित् ॥ कषायमधुरं रुकं विद्याद वासन्तिकं जलम् । ग्रष्मिकन्त्वनभिष्यन्दि जलमित्येव निश्चयः॥ विभ्रान्तेष्वृतुकालेषु यत् प्रयच्छन्ति तोयदाः । सलिलं तत् तु दोषाय युज्यते नात्र संशयः॥ राजभी राजमात्रा सुकुमारैश्च मानवैः । सुगृहीताः शरद्यापः प्रयोक्तव्या विशेषतः ॥ ऋतावृताविहाख्याताः सर्व एवाम्भसांगुणाः ॥ ३७ ॥ नद्यः पाषाणविच्छिन्न-विक्षुब्धविमलोदकाः। हिमवत्प्रभवाः पथ्याः पुण्या देवपिसेविताः। भक्ष्यादौ शस्यते। हेमन्त इत्यादि। हेमन्ते सर्व सलिलं सिग्वादिगुणम् । शिशिरे ततः किञ्चिल्लघुतरं सव्व सलिलम्। वासन्तिकं जलं सव्वं कषायमधुरादिगुणं विद्यात्। गौषिमकं सव्य जलमनभिष्यन्दीत्येव निश्चयः। विभ्रान्तेष्वित्यादि। पस्तुषु कालेषु विभ्रान्तेषु विपरीतलक्षणेषु तोयदा यत् सलिलं प्रयच्छन्ति वर्षान्त, तत् तु सलिलं त्रिदोषाय नानादोषाय च युज्यते तत्र न संशयः । राजभिरित्यादि । राजादिभिः शरदि गृहीतास्वान्तरीक्षा आपो विशेषतः सचेष्टतुषु प्रयोक्तव्याः। ऋतातो चाम्भसां सब्वे एव गुणा इहाख्याताः। इति ॥३७॥ गङ्गाधरः-तदलाभे तैरपरश्च यत् तोयं प्रयोक्तव्यं तदर्थमाह--नद्य इत्यादि। पाषाणविच्छिन्न स्रोतोवेगेन चलज्जलं यासां नदीनां गर्भस्थैः पाषाणविच्छिद्यते च क्षुभ्यते चोत्प्लुत्योत्प्लुत्य गच्छति विमलश्च ताः पाषाणविच्छिन्नविक्षुब्धविमलोदका नद्यः। हिमवत्प्रभवाश्च या गङ्गा चक्रपाणिः-आधारविशेषे गुणविशेषमाह-- नद्य इत्यादि। पाषाणैविच्छिन्नं विक्षुब्धम् अभिहतञ्चोदकं यासां तास्तथा, एतेन, आधत्यकाप्रभवा एव हिमालये नद्यः पथ्या उक्ता भवन्ति, For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy