SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४१ २५श भध्यायः सूत्रस्थानम् । वैरोधिकनिमित्तानां व्याधीनामौषधश्च यत् । आत्र यभद्रकाप्यीये तत् सर्वमवदन्मुनिः ॥ ७५ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते श्लोकस्थाने आत्रे यभद्रकाप्यीयो नाम षड़ विंशोऽध्यायः ॥२६॥ रसानां स्वस्खलक्षणं यत्तत् । तत एवमुक्तमित्यारभ्य सब्वेमहितायोपदिश्यत इत्यन्तेन यस्माद्धेतोयदयेन सह विरुध्यते यच्च करोति । ततः पाण्ड्य त्यारभ्य हेतुमित्यन्तेन वैरोधिकद्रव्यनिमित्ता व्याधयस्तेषाञ्च व्याधीनामौषधश्च यत्तत् । एषां खल्वित्यारभ्य हितसेवनमित्यन्तेन तत्सवमस्मिन्नात्रेयभद्रकाप्यीयेऽध्याये मुनिरात्रेयः पुनर्वसुरवददिति ।। ७५ ॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि, पूर्ववत्, इत्यात्रेयभद्रकाप्यीयोऽध्यायः ॥२६॥ इति श्रीगङ्गाधरकविरत्नकविराजकृते चरकजल्पकल्पतरौ सूत्रस्थानीय पड़ विंशात्रेयभद्रकाप्यीयाध्यायजल्पाख्या पविंशी शाखा ॥२६॥ योग्यत्वाद्” इत्यादिना ; विभक्तयो भेदाः “तत्र मधुरः” इत्यादिना ; उद्देशो द्रव्याणां, “शीतं वीर्येण" इत्यादिना, अपवादो द्रव्याणाम्, “मधुरं किञ्चिद्" इत्यादिना ॥ ७ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां सूत्रस्थान व्याख्यायाम् आत्रेयभद्रकाप्यायो नाम पड़ विंशोऽध्यायः ॥ २६ ॥ For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy