SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। दीर्घजीवितीयः स खलु यद यल्लक्षपनि वासांसि भविष्यन्ति तेषां समवायिकारणसमवायविपर्यायः खल्वयोगाख्यं पृथक्त प्रागुत्पत्तेः काले वर्तत इति पृथग्भावो गुण एवाविदामानतालक्षणानामभावः प्राग्भावो नेतर इति। तेन समवायिकारणानां पृथगभावेनानुमीयते, अस्त्येषां कार्य किमपीति तस्य तत्कायं प्रमेयमिति। उत्पन्नस्य चात्मनो हानादविद्यमानता खलु ध्वंस एतेन क्याख्यातः। तद्यथा। लक्षितेषु तन्तुसंयोगात् यावत्काल समवायो वर्तते तावत्कालं स्वस्खलक्षणवत्तया तानि वासांसि अनुवर्तन्ते, यदा तेषां तन्तुसंयोगो विभागान्निवर्त्तते निवर्तते च समवायः, तदा तल्लक्षणस्यालनो हानात् तानि वासांसि नश्यन्तीत्यविद्यमानतैव भवति तत्समवायनिवृत्तिरयोग एव पृथक्त नाम गुणो नेतर इति। एतेनानुमीयते तु आसीदेषां संयोगात् समवाय इति, स तस्य प्रमेय इति। अथ खलु कः पुनः कस्य भावस्याभावो नाम भाव इत्याकाङ्क्षायां तत्रैव गौतमोक्तमेकान्त दर्शयति । “सर्वमभावो भावेष्वितरेतराभावसिद्ध ः।” मूत्रस्यास्य भाष्यम् ।-यावद भावजात तत्सर्वमभावः। कस्मात् ? भावेष्वितरेतराभावसिद्धः। असन् गौरश्वात्मनाऽनश्वो गौः, असन्नश्वो गवात्मना अगौरश्व इति । असत्सत्ययस्य प्रतिषेधस्य च भावशब्देन सामानाधिकरण्यात सवमभाव इति प्रतिशावाक्ये पदयोः प्रतिज्ञाहेखोश्च व्याघातादयुक्तम् । अनेकस्याशेषता सर्वशब्दस्यार्थी भावप्रतिषेधश्चाभावशब्दस्यार्थः। पूर्व सोपाख्यमुत्तरं निरुपाख्यम् । तत्र समुपाख्यायमानं कथं निरुपाख्यमभावः स्यादिति ? न जावभावो निरुपाख्योऽनेकतयाऽशेषतया शक्यः प्रतिज्ञातुमिति । सर्वमेतदभाव इति चेत् यदिदं सर्वमिति मन्यसे तदभाव इति। एवञ्चत अनिवृत्तो व्याघातः। अनेकमशेषञ्चे ति नाभावप्रत्ययेन शक्य भवितुम् । अस्ति चागं प्रत्ययः सर्वमिति, तस्मान्नाभाव इति । प्रतिज्ञाहेवोश्च व्याघातः सर्वमभाव इति ; भावप्रतिषेधः प्रतिज्ञा, भावेवितरेतराभावसिद्ध रिति हेतुः, भावेष्वितरेतराभावमनुशायाश्रित्य चेतरेतराभावसिद्धया सर्वमभाव इत्युच्यते। यदि सर्वमभावो भावेष्वितरेतराभावसिद्धेरिति नोपपद्यते * * * इति ।” अस्य भाष्यस्यानुवयाख्यानम् । सर्चमभाव इत्येकान्तः । यावद्भावजातं निखिलभावसमूहः तत्समभाव इति । भवतीति भावः कर्तरि णः, न तु भावे घन् त्रिकालार्थत्वात् । यद्भतं यद्भवद, यद्भव्यं तत्सव्व भावोऽभावश्च । कस्मात् ? भावेष्वितरेतराभावसिद्धः। भावेषु मध्ये यः कश्चिद्भावः कस्यचिदपरस्य For Private and Personal Use Only
SR No.020145
Book TitleCharak Samhita Part 01
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1204
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy