SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्र स्थानम् । य एष सम्प्रसाद पात्माऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष इति स न द्रव्यं न गुणो न कर्म न समवायो न च सामान्यं विशेषश्चेति । नन्वेवमेष नवकोवैद्रव्य संग्रहोनोपपद्यते ऽसमग्रवचनात् । सत्त्वामशरीरसमुदायस्य चेतनाचेतनस्याप्राणिनश्च घटादेरतिरिक्तवादित्य तः प्रकृत्यात्मक त्वं विकाराणामिति ख्यापनायाह । मेन्द्रियमित्यादि। ___ इन्द्रियाणि श्रोतादीनि वाह्यानि बड्विकर्मणोः करणानि दश तैर्यु तं खादिनवद्रव्यारब्धं यदिदं पुरुषसंज्ञं तदपि खादिव्यारब्धवाद्रव्यं द्रव्यसंज्ञं चंतनं वृक्षादिकमचेतनञ्चान्तश्चैतन्येपि नरादिवद्वाह्याभ्यान्तरचैतन्याभावात् नराद्यपेक्षयैवाचेतनं न तु घटादिवच्चैतन्याभावादचेतनंतथातथाविधं निरिन्द्रियं यदिदमात्म मनोऽतिरिक्तं सप्तद्रव्यारब्धं घटादिकं तदपि द्रव्यं गुपकम्माश्रयत्वात् तु घटादीनां वृक्षादीनां नरादीनाञ्च द्रव्य त्वान पायात् । ननु वृक्षाद्यचेतनानां किमन्त चैतन्यमस्ति कुतश्चतदुपलभ्यते इति, उच्चते,दृश्य ते हि प्रत्यक्षं सूर्य नमण मनुभमति सूर्यभक्ता। शृगालादिवसागन्धेनातिशयफलञ्च फलति वी. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy