________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सूत्र स्थानम् ।
य एष सम्प्रसाद पात्माऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य खेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुष इति स न द्रव्यं न गुणो न कर्म न समवायो न च सामान्यं विशेषश्चेति । नन्वेवमेष नवकोवैद्रव्य संग्रहोनोपपद्यते ऽसमग्रवचनात् । सत्त्वामशरीरसमुदायस्य चेतनाचेतनस्याप्राणिनश्च घटादेरतिरिक्तवादित्य तः प्रकृत्यात्मक त्वं विकाराणामिति ख्यापनायाह । मेन्द्रियमित्यादि। ___ इन्द्रियाणि श्रोतादीनि वाह्यानि बड्विकर्मणोः करणानि दश तैर्यु तं खादिनवद्रव्यारब्धं यदिदं पुरुषसंज्ञं तदपि खादिव्यारब्धवाद्रव्यं द्रव्यसंज्ञं चंतनं वृक्षादिकमचेतनञ्चान्तश्चैतन्येपि नरादिवद्वाह्याभ्यान्तरचैतन्याभावात् नराद्यपेक्षयैवाचेतनं न तु घटादिवच्चैतन्याभावादचेतनंतथातथाविधं निरिन्द्रियं यदिदमात्म मनोऽतिरिक्तं सप्तद्रव्यारब्धं घटादिकं तदपि द्रव्यं गुपकम्माश्रयत्वात् तु घटादीनां वृक्षादीनां नरादीनाञ्च द्रव्य त्वान पायात् । ननु वृक्षाद्यचेतनानां किमन्त चैतन्यमस्ति कुतश्चतदुपलभ्यते इति, उच्चते,दृश्य ते हि प्रत्यक्षं सूर्य नमण मनुभमति सूर्यभक्ता।
शृगालादिवसागन्धेनातिशयफलञ्च फलति वी.
For Private And Personal Use Only