SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। न हि तदिष्टं भवति शरीरं सत्त्वसंजञ्च व्याधी. नामाश्रयोमतः । तथा सुखानामिति वक्ष्यमाण वचनासङ्गत्यापत्तेः। मत्त्वमात्माशरीरञ्चेन्यादिरू: पेण पुरुषोपदे श नं कृत्वा चतुर्विंशतिधात्वात्मा लोक इत्युपदेशेन तदर्थलाभाच्च । तस्मात् कारणभूतसत्वादित यसमुदायात्मकत्वेन पुरुषोपदेशात् कार्य। भतानामिच्छादोनो तत एव लाभः ख्यापितः। तद्यथा सत्त्वमचेतनं क्रियावच्च प्राक्प्रसिद्धम् । आत्मा खल यः क्षेत्र ज्ञः सः शाश्वतो निगुणो निक्रियः सत्त्वभतराणेन्द्रियै चैतन्ये हेतुः स च संसारस्थानादित्वेन चक्रवभ्रमणशीलत्वेन च यदच्छया वा प्रभावाच्च त्रिगुणसाम्यात्मक प्रधानेन यदा युज्यते रागात्मकेन तदा प्रतिहेतुना रजसा प्रहনিসা মনি কানন সন্ধায় বননা মনি तमसा मोहात्मकेनारतज्ञानवान् भवतीति स पात्मा तदा खल्व व्यक्तं नाम ज्ञः स चोदासीनः । स यदा महतास्थूल विद्याबुवा युज्यते तदा सुषुप्तिस्थानः प्राज्ञउच्यते। स तया बद्दया यदाहमिति मन्य ते तदाऽहम्मत्या खल्वविद्य या युक्तः पञ्चमहाभूतोपाधिः सन् प्रत्यगात्मा भवति सोऽन्तः प्रनः खप्नस्थानो भूतात्मा सूमशरोरो। तस्य स्थूलशरीरपरिग्रहे. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy