SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । सत्त्वमात्माशरीरञ्च वयमेतत्तिदण्डवत् । लोकस्तिष्ठतिसंयोगात्तत्र सबै प्रतिष्ठितम ॥ स पुमांश्चेतनं तच्च तच्चाधिकरणं मतम् । वेदस्यास्य तदर्थ हि वेदोऽयं सम्प्रकाशितः ॥ साम्यवैषम्य प्रयोजनमायुर्वेदिकं निःश्रेयसाधिगमप्रयोजनञ्चवैशेषिकं षट्पदार्थज्ञाने नै वसिवाति तथा षोडश पदार्थ ज्ञानेनैव निः श्रेयसाधिगमः सिय तीति शेषाः पदार्था नोक्ता आयुर्वेदवैशेषिकान्वीक्षिकोषु न तु प्रतिषिड्वा इति न कपिल वचनं विरुयते। सामान्य विशेषवदिति वचनेनैकत्वं द्रव्य गुणकर्मणां प्रतिषिई न द्रव्यमेकविधं न गुण एकविधो न च कर्मे कविधमिति । __ अथ द्रव्यसामान्योदाहरणमायुर्वेद क्रियाधिकरणोपदेशेन दर्शयति । सत्त्वमात्मे त्यादि । सत्त्वं सत्त्वसंज्ञकं मनः । आत्मा सत्त्वादिविगुणलक्षणमव्यक्तं नाम चतुर्विशं तत्त्वम् । शरीरं पञ्चमहाभूतविकारसमुदायात्मकं चेतनाधिष्ठानभूतं तच्च शुक्रशोणितादिसम्भूतं स्थू लं ग्टह्य ते नवाहकारिकेन्द्रियादिमतसूक्ष्मं क्रियानधिकरणा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy