SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता! जलयोरेकापरविशिष्टद्रवत्वापन्नत्वे ने कमेववस्तु सहिपलं भवतीति। न तु पारदजलयोस्तथा मेलनेनैकीमावस्ततो न विरिति । कम्मादित्यत आह । विशेषस्तु पृथक्त्वकदिति । सर्बदासर्वभावानां विशेषस्तु पृथक्त्वलत् । पृथक्त्वं स्थादसंयोगो वैलक्षण्यमनेकतेति वच्यते । अयोगेनाने कत्वं भावानां करोति नत्वे कत्वमिति पारदस्य जलस्य च द्रवत्वविशेषः ट थक्त्वमेव करोति तयोर्द्रवत्वे सामान्ये सत्यपि विशेष एवास्ति तत्स्ययोदवत्वगुणयोरिति । एवं जातिश्च पञ्चब्राह्मणानां परेण केन ब्राह्मणेन सहैक त्वं मेलनं करोति क्षत्रियेणापरेण सह पृथक्त्वं तु ब्राह्मणत्ववियत्वजातिविशेषः करोतीति। किं पुनः सामान्य कोवाविशेष इत्यत पाह। तुल्यार्थता हि सामान्य विशेषस्तु विपर्य य इति । समानानामनेकेषां भावः । नोकः समानो भवति सापेक्षधर्मकः समानः । तेनाने केषां वत्ति वस्त भाव उच्यते। प्रतीतिभावः । यो यस वर्ततेऽर्थः स तस्यभावः । अत एव तुल्यार्थता सामान्यम् । अर्थः कारणभूतं कार्यभूतञ्चवस्तु तुल्यं येषां ते तुल्यार्था For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy