SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । ५१ सर्वदास भावानां सामान्यं वृद्धि कारणम्। ह्रासहेतुर्विशेषश्च प्रवृत्ति रुभयस्य तु ॥ सामान्यमेकत्वकरं विशेषस्तुष्टथक्वकत् । तुल्यार्थताहिसामान्यं विशेषस्तुविपर्ययः ॥ माइ। तस्यत्यादि वेद इति विदविचारणे विदलाभे विह ज्ञाने इत्येष्वर्थेषु वेदयति विन्दति वेत्तिवानेनास्मिन्वेति वेद इति शुश्रुत्तानुसारिण आयुष इति उभयोलीकयोहितोऽयं वेदोवक्ष्यतेऽर्थदशमहामूलीये। सुश्रुतेप्यु तं सनातनत्वाद्देदानामक्षर त्वात् तथैव च । तथादृष्ट फलत्वाच्च हितत्वादपि देहि. नाम्। वाक्सम हार्थ विस्तारात् पूजितत्वाञ्चदेहिभिः। चिकित्मितात् पुण्यतमं न किञ्चिदपि शुश्रुम इति । एतेनायुर्वेदम ल कत्वेनाग्निवेशकृतस्य तथा चरक प्रतिसंस्कृतस्य च तन्त्र स्थाप्यायर्वेदत्वं शाश्वतत्वञ्चोक्तमिति बोध्यम्। . इत्यायुरायुर्वेदमा युर्वेदस्योत्कर्ष चोक्वावक्ष्यमाणस्थायुर्वेद प्रयोजनस्य धातुसाम्यरक्षणस्य विषमधातूनां धातुसाम्य करणस्य च कारणं सामान न्यविशेषादिषटकं यत् प्रागुद्दिष्टं क्रमेण तत्षटक For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy