SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व सानम् । ११ तमन्नभिषजायुक्तं युक्तिवान भेषजम् । धीमताकिञ्चिदादेयं जीवितारोग्यकांक्षिणा तोच्णमपि विषं प्राण हरमपि उत्तमं सात्मंत्र स्वस्थातुरपरायणं च भेषजं भिषग्जितं भवेदिति न तु मा हररूपेणानुवर्त्तते इत्यर्थः । ननु नाशकद्रव्यविकल्पितं हि दोषव्यः युभयहरं भेषजं भवति तस्य च दुर्योगेण किमस्तु वा दुर्योग इत्यत श्राह । भेषजं वापीत्यादि । विषमिति विषमिति प्राण दर चैन विषवत् । दूत्यञ्च नाभादिभिरविज्ञातं द्रव्यं भेषजं यदि विषवत् व्यवस्थितं तदा नामादिभि रनभिज्ञातौद्याद्द्रव्यं ग्राह्यं न भवति युतिज्ञेन तु वैद्येन नितिं भेषजमयुक्तिज्ञवेद्यात् ग्रहीतुर्न दुष्टं भवत्वित्याशङ्कयाह । - तस्म। दित्यादि । तस्मान्तु दुर्युक्तभेषजस्यापि वि षोपमत्वात् युक्तिवाह्येन युक्त्यनभिज्ञेन भिषजा युक्तं भेषजं युज्यते पानार्थं दीयते यत्किञ्चित् भेषजं तदपि जीवितारोग्यकाङ्क्षिणा धीमता नादेयम् अयुक्तिज्ञभिषक्प्रयुक्तभेषजस्य विषतुल्यत्वाभिधानेन जीविता रोग्यव्या हन्तृत्वात् । नत्वयुक्ति अभिषक्प्रयुक्तभेषजं नारोग्याय अवतु जीवितमपि किं हन्तीत्यत वाह । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy