SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। योगमासान्तु यो विद्याद्देशकालोपपादितम पुरुषं पुरुषं वीक्ष्य स विज्ञेयो भिषक्तमः ॥ योगविदित्यादि। यो द्रव्यान्तरेण कर्मगु. णाभ्यां निरूप्य मेलनं प्रयोगं वा वेत्ति स योगवित् । आसामोषधीनां नामरूपज्ञः सन्त्र यो योगक्त् िस चौषधीना तत्त्व विदुच्यते याथार्थवेत्ता निर्दिश्यते । तत्रापि विशेषमाह। किं पुनरित्यादि। किन्तु यो जनः सर्वधा प्रति पुरुषावेक्षणपूर्वक देश कालोप पादितयोगज्ञानं विना नामरूपगुण रसवीय विपाक प्रभाव ज्ञान पूर्व द्रव्या. नरसंयोगन्न थारोगानुसारतः प्रयोगञ्च अोषधीना जानीयात् स भिषक् उच्यते। तत्रापि विशेष माइः । योगमित्यादि । तु पुनो जनः पुरुषं पुरुष, वीच्य प्रति पुरुषं देहबल प्रतिसत्त्वमात्मप्रदोषवलव्याधिवल वयोऽनुसार पूर्वकमासामोषधीनां नामरूपे অনিল ঘূৰিঘুসন্ধালমিনিসিলাन पूर्वक मात्रयोप कल्पर द्रव्यान्तरेण संयोज्य वा कघायादितोऽप्य पकल्पर पानादिविध या योगं प्रयोगं विद्यात् स भिषक्तमो भिषक्त्तमोत्रेय इत्यर्थः। एतेन For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy