SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६ चरकसंहिता इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च । मनं क्षीराणि रक्षाश्च षड्ये दृष्टाः पयस्त्वचः॥ आड येषां त्वचो वल्का हिताः । तानाह । पूतिक इतवादि। पूतिकः करनः कृष्णगन्धा शोभाचनः तिलको लोध्र स्तरुरिति विशेष्यः । एषां त्वचोऽर्थादेव बोध्यम् । इति नाम्नोक्तिः । कमाण्याह । विरेचने इतवादि। पूतिकतिल्लक त्वचौ विरे चनार्थ प्रयोक्तव्ये। कृष्णगन्धा परीसर्प शोथेष्वशः सु दद्रुविद्रधिगण्डेषु कुष्ठेष्वलजीषु दोषशोधनार्थ प्रलेपनादिविधिना प्रयोतव्या। उपसंहरति षड वक्षानितबादि । शोधनानेतानितुरत्या कम्मभिरुक्तिों था।पुनर्वसुनिदर्शित फलि न्यादिद्रव्याण्यपसंहरति । इतुक्ता इत्यादि । इति शब्दः समाप्तौ। फलमूलिन्य इति फलिन्य एकोनविंशति मलिनत्रः षोड़श । न हा महान हाश्चत्वारः पञ्च लवणानि । मत्रमष्टकं क्षीराणि चाष्ट वृक्षाच शोधनार्थाः षट् येषां दृष्टाः पयस्वचः । पयश्च त्व च प्रयोक्तव्य तया येषां ते पयस्वच इति । इति पुनर्वसुनिदर्शिता ये उद्दिष्टा स्ते समाप्तवा नाम गुणकम्मभिरुक्ता भवन्तीत्यर्थः । ननु कथं नामगुणकर्मभिरु पदिष्टा नाम्नैव उपदिश्वन्तामित्यत आह । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy