SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परकसंहिता। प्रायशो मधुरं निगधं शीतं स्तन्य पयोमतम्। प्रीणनं हहणं दृष्यं मेध्यंबल्यं मनकरम् ॥ जीवनीयं समहरं श्वासकासनिवह गाम् । हन्ति शोणितपित्तञ्च सन्धानं विहतस्य च॥ सर्वप्राणभृतां सात्मंत्र शमनं शोधनन्तया । तृष्णान दीपनीयञ्च श्रेष्ठं क्षीणक्षतेषु च। पाण्डरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे। अतीसारे ज्वरे दाहे वयथौ च विधीयते॥ त्वादि कञ्च बोध्यम् । शीतं वीर्यत स्तेन पित्तं नाश यति स्निग्धमधुर त्वाभ्यां वातं हन्ति विभिः कर्फ बईयति । स्तन्यं स्तन्याय हितं स्तन्यजन न मित्य यः । पय दूत्यष्ट विधमेव पयो गध रस्निग्धशीतगुगं सन्यजननादिक्रियं प्रभावात्। प्रीणनं प्रीतिकरं . हणं देह पुष्टि करं दृष्यं शुक्रहितं मेध्य मेधाहितं बत्यं बलहितं मनस्करं सुमनस्कताकरं मनोऽनु. कूलमित्यर्थः । जीवनीयं जीवनहित मायुईन. मित्यर्थः । हन्ति शोणितपित्तञ्च रक्तपित्तरोगमित्यर्थः ।सन्धान विहतस्य चेति भग्नस्य संयोगकरणम्। 'सर्व प्राणभता सात्यमिति यथासम्भवनातीनां शैशव For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy