SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ALS TIME सूत्रस्थानम् । ३५७ दोपनीयं विषमञ्च क्रिमिनचोदिशाते। पाण्डुरोगोपसृष्टाना मुत्तमं सव्वाच्यते ॥ लेभाणं शमयेत् पीतं मरुतच नु नो येत्। कपेत् पित्तमधोमाग मित्यस्मिन गुणसंग्रहः॥ सामान्येन मयोक्तस्तु पृथक्त्वेन प्रवक्ष्यते । वस्तौ विरेचने ऽधोभानहरणे। खेदेष्विति कुम्भी. खेदादौ प्रामाहेष मलविन्धव्याधिशु अगदेष चेति योगत एवागदभैषज्यविधी युक्त उदरेष वातादिजेषु अर्शः सु घट्सु गुल्मषु पञ्चसु कुष्ठेष्वष्टादशसु किलासिसु किलासरोगिषु पुरुषेषु अर्थात् किलासरोगेषु । एषु रोगेषु यथोपयुक्तं तदाह । तद्युक्तमित्यादि । उपनाहे उष्णवहलोपदे हे परिषेके अवगाइधौतादिरूपेण चकारात् पानादौ योगेष च। प्रलेपसाध्ये व्याधिमाने विहितत्वख्यापनार्थ मुपभाहे ष्विव्युकं परिषे कसाध्यव्याधि पामान्ये विहितत्वख्यापनार्थ परि केष्वित्युक्त दीपनं वतिदीपनं विषघ्नमिति केवल मेव मूत्रं विनाष्ट्रव्यान्तरयोगेन विषहर तेनागदेषु यौगिकत्वेनोक्त त्वेऽपि न मौनरु कम्। क्रिमिन्नमिति प्रभावात् कटुत्वादा। पाण्डु For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy