SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बथानम् । २८. किञ्चिद्दोषप्रशमनं किञ्चिद्दातुप्रदूषणम् । स्वस्थवृत्तौ मतं किञ्चित् विविधं द्रव्यमुच्यते ॥ ३३७ किञ्चिषेत्यादि । द्रव्य उच्यते इति द्रव्यशब्दस्य त्रि'भिः किञ्चित्पदें रन्वयः । किञ्चिदिति द्रव्यस्य द्रव्यत्वाछिन्ने वृत्तिमतो विशेषणं द्रव्यत्वव्याप्यवमेव दाच कं पुनः पठित्वेन भेदमन्योन्यं गमयति तेन यद्द्रव्यं द्रव्यत्वव्याप्यवमविद् दोषप्रशमनं तह्निन्नं द्रव्यत्वाव्याप्या न्यद्रव्यं स्वस्थ रत्तिविहितद्रव्यत्वव्याप्यधमत्रतिनं च यत्तद्रव्यं धातुप्रदूषणमिति त्रिःपठित किञ्चित्पदेन परस्परं भेदो गम्यते नैकपठितेन परनवभेद एव लभ्यते किञ्चित् द्रव्यं दोषप्रशमनं धातुदूषणं स्वष्यति नित्यवगमात् । नचेष्टापत्तिरस्तु यति द्रव्यं यस्मिन् देशे वयसि काले च प्रकृतिदोषबल स्वबल दे ह ब ल । द्यनुरूपमात्र योपयुक्तं यद्धातुदुष्टिप्रशमकं भवति । तदेव द्रव्यं तथा प्रयुक्तं न तादूषकं भवति न वा खाटतिहितं भवति एवं यद्द्रव्यं यद्वातुप्रदूषणं तद्द्द्रव्यं न तवातुप्रशमकं न वा स्वपहितम् । यच्च द्रव्यं स्वप्यहि तं तथाप्रयुक्तं तन्त्र धातु दोषप्रशमनं न वा धातुदूषकमिति । For Private And Personal Use Only -
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy