SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । ३१ सामान्य स्वरूपान् गुणान सामान्यरूपद्रव्याणि सामान्यभूतं की च। | নিয়ম বি ঘৰুৱা বিলানি তুল্লাणि विशेषात्मकं कर्म चेति । समवायच मा मान्यं विशेषञ्च दहशुरित्यर्थः। अथ सामान्यादिकं घटकं ददृशुः । प्रत्येक भेदात् । तथाच चकार चतुष्कान्यतममारत्त्यचकार षटकं ज्ञेयं प्रत्येकाप्रभेदमिथोभेदयो पनार्थमिति तन्न द्रव्य गुण कम्मसमवायेभ्यः समान्य विशेषयोरनतिरिक्तत्वात् तथाविवरीतव्यमुत्तरकालम् । ट्रव्यस्य प्राधान्यपि यथाख गुणसमुदायात्मक त्वख्यापनाय गुणानिति प्राकद्रव्यादुपातमिति यत्तन्न। भूत्यशानां द्रव्यत्वेन गुणातिरिक्तत्वात् । गुणकर्माश्रयत्वख्यापनाय तु मध्ये तयोः व्यनिर्देशात् । ननु शास्त्रान्तरे द्रव्यादीनां ब्रह्मरूपतत्त्वज्ञानाद् व्यवहारिकसकल तत्त्वज्ञानापायः स्यात् तेन च निःश्रेयमाधिगमस्तेन परमपुरुषोऽतिरिक्तः पदार्थः ख्यापितो वैशेषिकन्या ये कणादे तद्यथा। अथातोधम्म व्याख्यास्यामः ॥१॥ यतोऽभ्य दय निःश्रेयससिद्धिः सधर्मः ॥२॥ धर्मविशेषसूतात् द्रव्यगुणकर्म सामान्य विशेषसमवायानां पदार्थानां सा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy