SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । ३११ दितैलादिभ्योऽपृथग्वटादिपद्मादिदीपादय स्तस्मान्न निमित्तकारणं वातादयः । वैषम्यनिमित्ते तिनिमित्त पदं कारणपर्य्यायो नतु निमित्तकारणार्थं तेन वैषम्य समवायिजा विकारसङ्का इत्यर्थः । समवायिहेतुनाशान्नियमेन कार्य्यनाशः स्यात् यथा कपालमालासंयोगस्य कार्याणां समवायिकारणेष्वासन्नजन क लक्षणस्या समवायिकारणस्य नाशादूघटनाश इति यदुच्चते तत्प्रसादवचनं नास्ति सामान्यविशेषरूपद्रव्यगुण कामसमवायित्वं समवायिकारणत्वेनाभिहितत्वात्। न हि कापि गुणकणी अरुमवायिनी का - बू । द्रव्याणि हि सजातीय द्रव्यमारभमाणानि कार्ये समवयन्ति गुणाश्च सजातीय गुणमारभमाणाः का समवयन्ति कम्नाणि च सजातीयविजातीकम्मारभमाणानि का समवयन्तीति समवाथिकारणानि सामान्यविशेषरूपस्यैव समवायस्य सर्व्ववस्तु से लककारणत्वं स्वरूपेणोक्त सच नासमवायी न समवायी स्वरूपेण कार्ये वृत्तित्वात् स्वरूपसमवायमुपपद्यते इति महर्षिभिर्हि गुणानां निश्रेष्ट समवायिकारणत्वं नत्वसमवायिकारणत्वमिति समवायिनिमित्ताभ्यां नापरं कारणमस्तीति बोध्यम् । नतु ज्ञानविज्ञानादिभि मनिसदेोषोपशमश्चेत्तदाऽ For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy