SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम्। ३०५ धारणञ्च । वस्तिपूरण विक्लेद कन्म त्वम् । खेदस्व क्सौकुमार्य कत् । रक्तलक्षणमार्तवं गर्भकच्च । गर्दा गर्भलक्षणम् । स्तन्यं स्तनयोरापीनत्वजननं जीवनञ्चेति तेषामविरत परिरक्षणं कुरुते इति। एषां बातादीनां रमादीनाञ्च क्षयट्विभ्यां हृत्पीडादिहृदयोत्ले शादि यद्भवति तदपि वातादिदू. षित र सादिभिः क्रियते नतु वातादिदूषण मन्तरेगा । रसरक्त जवादिना व्य पदेशस्तु स्न हदहनेन दग्धे स्न हदग्ध पदित्यस्य च दर्शनाद्दा तेहि वातादीनां शरोरादिदूषणेन प्रशंसायां शरीरादिधारणादिना च प्रशंसायां दोषसंज्ञा नत्व प्रशंमायां दोषसंज्ञा प्रशंसायां धातुसंज्ञाचार्याणामभिप्रेतेति प्रभाषन्ते । अत्र वयं ब्रमहे अत्र वचने वातादीनां प्रकरणात् वैषम्य लक्षणे दोषे लब्धे तत एव दोषसंज्ञाऽनु. भव सिड्वा स्यात् प्रत्यारम्भक त्वे तु नानुभवसिवा भवति । अथ प्रकरणमत्र रोगारोग्य यो स्तेन विषभवातादीनां रोगत्वात् समवातादीनामारोग्यत्वात् प्रकरणसिद्ध्यैव प्रत्यारम्भकत्वदूषकत्व यो षसंज्ञेति चेन्त्र प्रशाम्यत्यौषधैः पूर्व इत्यादिवक्ष्य माणवच नेन For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy