SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८६ चरकसंहिता। महान्तमपिचात्मानं सर्वाणि विगुणानि चेति । अत्र नारायणो ब्रह्मेत्यनुवर्तते। तब चेदा. त्मनो ये नित्य चैतन्यबह्यादय स्तदुपादाना भवन्ती त्य च्य ते तत प्राह नित्य इति । आत्मा समत्रिगुणसमुदायात्मको नित्यः कथं तस्य नित्यबु यादयः परिणता अनित्यबुद्ध्यादयः सन्तो मुहुर्मुड र्जायन्ते निर्विकारत्वात् तस्मान्नात्मा नित्य इति चेत्तत्रोक्तमक्षपाद गौतमे नात्मानित्य इति । कस्मात् । प्रेत्यपुनः । पूर्वाम्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः। अात्मानित्यः कस्मात् पर्खावस्तसत्यनुबन्धाज्जातस्य हर्षभयशोकसम्प्रतिपत्तेः । जातस्य शिशोरेतज्जन्मनि हर्घादिहेतुनानाभावेऽपि पूर्वजन्मन्यम्यस्तानां हर्षादिहे तूनां मृत्यनुबन्धात् हर्षादिहेतूनामुपस्थितौ हर्षादीनां सम्प्रतिप्रत्ते ोधात् । अनायं तर्कः । श्रात्मा यदि पूर्वजन्म नि खल्वयं नावर्तिष्यत तर्हि नेदानी हर्षादिहेतु ज्ञानेऽपि हर्षादिहेतावुपस्थिते हर्षादिमान भविष्यत् । तस्मात् पर्व जन्म नि यो मतस्यात्मा तेन यत्तजन्मनि अनुभवेनाभ्यस्तं तस्य सत्यनुबन्धादेतज्जन्ममि च For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy