SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । २७३ हषौ न भवत इति तस्मात् सत्त्व शरीरसंघात एव पुमान्नास्ति व्यतिरिक्त अात्मेति। तत्राह। कुम्भादिष्व नुपपब्ध रहेतुः। कुम्भा द्यारम्भकेषु मुदादिषु प्रवृत्तिनिवृत्त्योरदर्शनादिच्छाद्देषाभावाच्चैतन्यादिज्ञानाभावात् पार्थिवादिविच्छाद्द पयो स्तल्लिङ्गत्वादिसिहेतुरतुरिति । यदिशरीरराम्भकटथिव्यादिभूतानां प्रतिनिटत्तिलिङ्गाविच्छाद्देषौ यतोऽवयवव्यूह स्तेषां प्रतिनिमित्त इत्यत इच्छाहेषौ भूतानामिव मृदादोनामपि प्र. त्तिः कुम्भारम्मे ततचैतन्यादिज्ञानमिति चेत्तदो च्यते। नियमानियमौ तु तविशेषको। तयो रिच्छाईषयोर्विशेष को भेदको नियमानि यौ। ज्ञस्यैवेच्छादेषौ नाज्ञस्य । प्रतिनिवृत्ती चेच्छा देषनि. मिते न ज्ञाश्रयस्येच्छाइषौ । तहि च प्रयोजको ज्ञ स्तेन प्रयुज्यमानेषु करणादिष्वपि प्रतिनिहत्ती स्त इति न सब तेन चात्मना जेन प्रटुक्तः पृथिव्या. दिभिभ तैः शुक्रशोणितादि स्तैः शरीरमारभ्य ते न जेनाप्रयुक्तः केवल में तैरिति । कस्मात् । तस्ये च्छद्देषनिमित्तादारम्मनिवृत्तयोः । जानीते खखनेन मे सुखं स्यादनेन दुः खमिति For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy