SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। खस्था तरपरायणमित्येवोक्तम् । एतेना युर्वेदस्य বাহাত্মত্মনিৰাধনষ্টানলি জালীपधज्ञानकरणयावदस्तपदेश वाक्यात्मकाथर्ववेद त्वम्कम्। मारणादिकर कम्यादीनामुपदेशवाक्यात्मकाथर्ववेद त्वञ्चवारितम् । तथाचा युइँदे मारणोचाटन स्तम्भन मोहन बन्ध्याकरणगर्भपातनादीनां हेतुलिङ्गौषधानि प्राणिनां परिहायोपदेच्यमाणानि सन्ति न तु प्रयोक्तव्यतयोपदेच्यन्त इति सन्न्यपि न मन्तीति बोध्यम् । ननु ब्रह्मणाप्रोक्तं मरणादिसूचकायुदं विहायकि मल्पैः पदैर सम्पर्ण शक्र एवेह शायर्वेदं भरद्दाजाय, मोवाचे त्याशङ्कवाह बिसूत्रमित्यादि । पितामहोत्रमात्रिसूत्रं हेतु लिङ्गौषधानित्रीणि सूत्वान्ते येन यत्र वेति त्रिसूत्रमायुर्वेदं स्वस्थातुरपरायणं हेतुलिङ्गौषधज्ञानं अत एव त्रिसूत्रमायुर्वेद तस्मै प्रोवाचे त्यभयत्र योजनीयं हेत्वादि पुण्यान्तम् । शाश्वतं नित्यम् । नित्यत्वञ्चास्य स्खयमेवार्थ दशमहामलीये प्रतिपादयिष्यते। शाखतमिति तु हेतुः । __ पुण्यं जन्यतयाऽस्यस्येति पुण्य वन्तं पुण्यजनकमिति यावत् । शाश्वतमित्युक्त्या यं वुवुधे इत्युक्त्या For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy