SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता। गुणातिरिक्ता श्चेतनादयः शरीरे उत्पद्यन्ते इति शरीरे चेतनादयो गुणाः । अत्रोत्तरमाह। प्रतिद्वन्दिसिट्वे: पाक जानाम प्रतिषेधः । पाकजानां गुणानां निरु कानाम प्रतिषेधः । पाकना गुणा अस्माभि न प्रतिषियन्ते । कस्मात् । प्रतिद्वन्दिसिद्धेः । प्रतिदन्हिनां परस्परविरोधिगुणानां द्र. व्ये सिद्धेः । ब्रीगुरोः संस्काराल्लघु त्वं लाजानां मिति नतु प्रतिबन्दिनामपरेषां गुणानां सिड्विर्य था बोहेगुरोः संस्कारालघ त्वमिव लाजानां चैतन्यादिः सिद्यति तथा शरीरगुणा न चैतन्यादयः। हरि. दाचर्ण संयोगाल्लौहित्यवन्मदशक्तिवञ्चसियन्ति चेत् । तत्र हेत्वन्तरमाह ।। शरीरव्यापित्वात् । शारीरगुणानां शरीरव्यापित्वात् शरीराव्या पका हि चैतन्यादयो न शरी. रगुणाः । सर्वश रोरव्यापिन चेतनादय इति चेन्न के शनखादिष्वनुपलब्धः। चेतनादीनां शरीरव्यापित्व मिति चेन्न । कस्मात् । केश नखादिषु चैतन्यादेरनुपलब्धेः एतद्दोष मुड्वरन्ति । त्वक्पर्यन्तत्वाच्छरीरस्य केश नखादिष्व प्रसङ्गः । शरोरव्यापित्वेऽपि केशनखादिषु चैतन्यादीनां न प्रसङ्ग । क मात् । For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy