SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । २४१ लीयन्त तदा स्वपिति बपंचायमम्मित्र छरीरे सूक्ष्म शरीरेणोपाहितः खनान् पश्यन् प्रविविक्तभोगान् मञ्जानः सुखदुःखभुगभवति खप्रस्थानोऽयं पञ्च. महाभूत दशेन्द्रियमनोबुद्ध्य हङ्कारप्रज्ञानमय शरीरस्तरेव मुखैः सुखदुःखहे तुभोगोपभोगेन सुखं दुःखं तमि छरीरे धातुसाम्यवैषम्यजमनुभवतीति स सूक्ष्म शरोरी प्रत्यगात्मा तैजसो नामान्तःप्रज्ञः सखदुःख गुणवान व्यक्त स्यात्म मोलिङ्गं सखदुःखमिति सूक्ष्मशरीरे मनः शरीरञ्च सुखदुःखाश्रय इति गौतमकणादादिभिः सहाविरोधः ॥ २ ॥ एवं म यदा नागर्ति तदा वहि प्रज्ञस्तै रेव स्थलै मुखै रिमान् स्थूलान् भोगान् भुञ्जानः सुखदुःखगु गवान् वैश्वानर उच्यते। तत्राव्य तस्यात्मनो लिङ्ग मखदुःखं प्रत्यगात्मन्यस्मिन् देहे मनसि वर्तते इति प्रत्यगात्म नो गुणः सखदुःखमिति गौतम कणादादाभिः महाविरोधास्थल सूक्ष्म शरीरसत्त्वात्मसमुदायो हि प्रत्यगात्मा द्विविधो में त्मा वैश्व: नरस्व जसति । प्रज्ञोवाहितस्वव्यक्ताख्यः क्षेत्रज्ञ आत्मा प्रज्ञ या सत्त्वोद्रिकया सखवां स्त तो निर्विकारो यदा रजस्तमउद्रे के सत्यमिति मन्यते तदा तदहकारेण विद्यया आकाशादीन् सृष्ट्वा तैजसो भूतात्मा For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy