SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्व स्थानम । २३३ ज्ञानान्यात्मनो लिङ्गमित्यु लम्। कणादेनापिचोकम् । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरसञ्चारा बतिः सुखदुःखेच्छादेषप्रयत्नाश्चात्मनो लिजानि। प्रहत्तिनिरत्ती प्रत्यगात्मनि दृष्टे पर लिङ्ग मिति चेत्सत्यं मनसाऽपि लिङ्गत्वेन ज्ञानस्य भावाभावयो वच्य माण त्वेन कतिधापुरुषीये गुण एव भावानां लिङ्गं भवति नत्वन्यदिति न यौक्तिकं प्राणापानादीनामपि तवैवात्मलिङ्गत्वे नोकत्वात् । अथामनो लिङ्गं बुद्धिरिछाद्देषसुखदुःखप्रयत्नाच न च शारीरराणा न वा मनसो गुणा स्ते भवन्ति । उक्त हि गौतमेन। नेन्द्रियार्थयो स्तबिनाशऽपि जानायस्थानादिति !न बुट्विरिन्द्रियाणां नवार्थानां गुणस्तयो विनाशेऽपितच्छवणादिज्ञानस्य सारणरूपस्वेनावस्थानात्। नानुभावकस्यासत्वे सरणमप्युपपद्यते। युगपञयानुपलब्धेश्च न मनस इति मनमो निखिलबुट्विमत्त्वे युगपदेकदैवानेकज्ञ यामामनुपलब्धे न बुट्विमनसागुणः । नम्वेवं चेत्तदात्म गुणेऽपि तुल्यमाबना युगपत्सर्वेन्द्रियासंयोगात् युगपदनेकज यानुपलब्धिः कथमितिचेन्न सन्निकर्षाभावात्तदनुत्यत्तिः। श्रात्मनोयु गपदनेकेन्द्रियार्थसन्निकर्षाभावायुगपजज्ञानानुत्पत्तेः। ज्ञानोत्पत्तौ कारणोपदेशाद For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy