SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्रस्थानम् । म वा कचित् काले इति स्मतिहीनयोगान्मनोहीनयोगः । अति लक्षणा तु स्मतिरतिस्मारयति चित्तं हितमर्थमहितञ्च शोचनीयादिकमिति सा त्यतियोगान्मनोतियोगः । खलक्षणविपरीतलक्षणा पुनहितमहितं स्मार यति स्मारयति चाहितं हितमिति। तद्यथा । शोकमशोकमशोकं शोकमित्येवमादिस्म तिमिथ्यायोगान्मनोमिथ्यायोग इति बद्यादिव यत्रियोगान्मनस्त्रियोगतः कामशोकादिहेतुका वरातिसारादय आगन्तवो भवन्ति । अथ हीनलक्षणा बुद्धिर्नावश्यम्भावे चेष्टयति श्रोत्रादीनीन्द्रियाणि हस्तादीनि च खार्थेषु शेषमङ्गस्येति बुड्वि हीनयोगाच्छरीरहीनयोगः । अतिलक्षणा तु योजयत्यतिमात्रेण चेष्टयति चेति बुधतियोगाछरीरातियोगः । विपरीतलक्षणा पुनर्वेगविधारणविषमस्व लनपतनगमन प्रहरणप्राणरोधाङ्गविन्यासवैषम्यादिकं जनयतीति बुद्धिमिथ्यायोगाच्छारीरोमिथ्यायोगः । एवं तिश्च हीनस्खलक्षणा हिते शरीरकर्मणि शरीरं चेष्टयति मुहरिति तिहीनयो गाहहहीनयोगः । अतिखलक्षणातु हितेऽपि शरीरकर्मणि न चेष्टयत्य कालेऽपीतिधत्यतियोगाद्दे हातियोगः। विपरीतलक्षणा व तिर्हि ते १८ For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy