________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिता। संयोगे च विभागे च कारणं द्रव्यमाश्रितम्। कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते ॥
न गुणाः । रूपरसादि प्रतिभूतगणारम्भकाण्यहङ्कारादीनि न द्रगाश्रयो नीति न गुणा इति । व्याख्यातं गुणलक्षणम् ।
क्रमिकत्वात् कम्म लक्षणमाइ । संयोगे च विभागेचे त्यादि । चकार येन। नाय॑मारभमाणानां द्रव्याणां संयोगे पुनर्षि भागे चाथ पुनः संयोगेचाथपुनर्वि भागेचेत्येवं पुनः पुनः संयोगे च विभागे च यत्कारण मन्यत् कर्म स्वभिन्नं कमान्तरं नापेक्षते तद्रव्य माश्रितं कम्म कर्त्तव्यस्य तस्य कार्य्यस्य कर्मणः समवायिकारणं कम्मोच्यते । चेतनाधिष्ठितानि पृथिव्यादीनि निक्रि याण्यपि चेतनानि भूत्वा संयुज्यन्ते चेतनेन चेतनेनात्मना परस्परं पृथिव्यादीनां संयोगात् प्रवर्तके न रजोगुणेन जायमानं स्पन्द नमुत्क्षपणादिपञ्चविधमेव भत्वा पृथिव्यादीनि नवैव पुनः पुनश्चालयत् संयोजयति विभाजयतिचे त्येवं स्वाश्रयद्रव्याणां संयोगविभागेष नान्य कन्यापेक्षते तत्तद्द्रव्य मेवाश्रित्य संयोगविभागौ पुनः पुनः कृत्वा तानि द्रव्याणि तत्स्थांश्च गुणान् परिणम यत् स्वयं
For Private And Personal Use Only