________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चरकसंहिता। .
स्प शश्च वायोदृष्टं लिङ्ग तेजसो रूपमपां रसः। पृथिव्यागन्ध इत्युक्त्वा पुनारू प रसस्पर्श गन्धवती पृथिवी रूपरसस्पर्श वत्य आपो ट्रवाः स्निग्धा इति वचनेन संसर्गजाः कार्य गुणा द्रवस्निग्धत्वादयः ख्यापिताः । तेजोरूपस्पर्शवत् । स्पर्शवान् वायुरित्यक्त्या च द्रवस्निग्धादिगुणोत्पत्तौ भतान्तरसंसर्ग हेतुः पूर्व पूर्वमतानु प्रवेशः ख्यापितः। तस्मात् । क्रियागुणवत्समवायिकारगामित्यस्य व्याख्यानं पूर्ववद्दोध्यम् । कार्यद्रव्ये ह्यारभ्यमाणे प्राणिनि नवभिर्द्रव्यैरपाणिनि सन्तभिराममनोवज तेषां परस्परं संयोगविभागाभ्यां परिणामे जायमानेत्वाकाशादाकाशः शब्द लक्षणादि. गुणशौशिUदिकल्कम्यवान जायते। इति जायमानक्रियागुणवतः समवायि कारणमनभिव्यक्त शब्द गुणमाकाशम्। एवं कालाज्जातः कालो जायमानक्रियागुणवान् जायते तस्य समवायिकारणं कालः । एवमात्मना जायमाने प्रत्यगात्मनि प्रतिनिवृत्ती क्रिये इच्छाद्देषादयो जायन्ते तस्य प्रत्यगात्मनः समवाय. कारणमात्मा निषक्रियः। एवं दिशो जायमानासु दिक्ष तदुपाहित देशेषु गर्भशरीरावयवबलवर्णादिवाग्वीर्यविशेषहे तबो गुणा जायन्त तासां समबायकारणमेकादिक लोके द्रव्यं प्राच्यादयः शारी.
For Private And Personal Use Only