SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८० चरकसंहिता। कार्याणां गुणाश्रयत्वेऽपि कम्मात्रयत्वाभावादेषी नवानां समवायिकारणानि न द्रव्याणि भवन्य हङ्कारादीनि। यत्र कारणे कर्मगुणा प्राश्रिता स्तत्कारणं यत् समवेति तदद्रव्यं प्रागेवव्याख्यातम्। ये तु खादीनि नवैव द्रव्याणि प्रागुत्पत्तावनभिव्यक्तक्रियाणि जातानीत्येवं न विदन्ति पूर्वपूर्वभूतानुप्रवेशाद्दयात्म कादीनि वावादीनि च त्वारि सक्रियाणि कार्य्यदृ व्याणि विषयसंज्ञकानि प्रकृतिभूतद्रव्याणि विदन्तो नैतद्रव्यलचर्णन लक्षयितुं प्रभवन्ति व्याख्यान्ति च बहुप्रकारेण ति। अथ तदभिप्रायेणैव कणादेनाप्युक्तं वैशेषिके । प्रकृतिभूतानि पृथिव्यादीनि नवव्याणि प्रतिभूताः सप्तदशैव गुणाः पञ्चकम्माणि । तयथा । पृथिव्यतेजोवाथ्वाकाशं कालो दिगात्मा मन इति द्रव्याणि । रूपरसगन्ध स्पर्शाः सङ्ख्यापरिमाणं पृथक्त्वं परत्वापरत्वे संयोगविभागौ बड्वय इच्छाद्देषौ सुखदुःखे प्रयत्नश्च गुणाः । उत्क्षेपणमवक्षेपणं प्रसारणमाकुबनं गमनानीति कम्माणि । एषां लक्षणानि । क्रियागुणवत्ममवायिकारणमिति द्रव्यलक्षणम् । द्रव्याश्रय्यगुणवान् संयोगविभागेष्व कारणमन्यापेक्षो गुणइति गुणलक्षणम्।सयोगविभागेष्वनपेक्षका For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy